________________ [23] जीवविचार वृ. तथा चतुरशीतिर्लक्षा जीवानां योनीनां संख्या भवन्ति / जीवानामुत्पत्तिस्थानं योनिरुच्यते / तत्र पृथिव्यादीनां चतुर्णा प्रत्येकं सप्त सप्तैव लक्षा योनयः स्युः। एतेन पृथिव्यप्तेजोवायूनामष्टाविंशतियों निर्लक्षा जाताः // 45 // दसेति प्रत्येकतरूणां प्रत्येकवनस्पतीनां दशयोनिलक्षाः स्युः। इतरेषु साधारणवनस्पतिकायेषु चतुर्दशलक्षा योनयो भवन्ति / तथा विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेषु द्वे द्वे लक्षे योनीनां भवतः / तथा पश्चेन्द्रियतिरश्चां चतुर्लक्षा योनयः स्युः॥ 46 // ___ चउरो इति-नारकेषु सुरेषु च चतस्रश्चतस्रो लक्षा योनयः स्युः / तथा मनुजानां मनुष्याणां चतुर्दशलक्षा योनयो भवन्ति / एवं सर्वे योनिभेदाः संपिण्डिता एकत्रकृताः सन्तो योनीनां चतुरशीतिलक्षा भवन्ति / तु शब्दौ पूरणार्थों // 47 // : इत्युक्तं संसारिजीवानाश्रित्य शरीरादिद्वारपश्चकम् // साम्प्रतं सिद्धानाश्रित्य तदाहसिद्धाणं नत्थि देहो न आउ कम्मं न पाणजोणीओ। साइअणंता तेमि, ठिई जिणंदागमे भणिया // 48 // सिद्धानां सिद्धपरमात्मनां देहः शरीरं नास्ति / अत एवायुःकर्मापि नास्ति / यतो नायुस्तत एव प्राणा योनयश्चापि न सन्ति / एतदभावान्मरणकायस्थित्याद्यभावोऽपि दर्शितः। एवं च सर्वकर्मोपाधिमुक्तानां लोकाग्रे स्वरूपस्थितानां तेषां सिद्धानां सादिरनन्ता स्थितिर्जिनेन्द्रागमे जिनेन्द्रप्रणीतसिद्धान्ते भणिता प्रोक्ता। इतस्तत्र गमनसद्भावात् सादित्वं / ततश्च्यावनाभावादनंतत्वं च समवसेयम् // 48 //