________________ यति-जीतकल्पे द्वीन्द्रियादिषूपहतेषु एकादिदशान्तं स्वप्रायश्चित्तं भवति / अयमर्थः-यद्यस्य द्वीन्द्रियादेरुपघातेऽत्र जीत. कल्पे प्रायश्चित्तं भणितमस्ति तत्तस्य स्वप्रायश्चित्तमुच्यते / तच्चैकस्य द्वीन्द्रियादेरुपघाते एकं स्वप्रायश्चित्तं भवति / द्वयोरुपघाते द्व स्वप्रायश्चित्ते भवतः। त्रयाणामुपघाते त्रीणि तानि भवन्ति / यावद् दशानामुपघाते दश स्वप्रायश्चित्तानि स्युः। 'तेने'ति / पञ्चम्यर्थत्वात् तृतीयायाः / ततः परमेकादशादिषु बहुष्वपि यावदसङ्ख्येष्वपि सकल-विकलेषु-पञ्चेन्द्रियविकलेन्द्रियेषूपहतेषु दशकमेव-दशैव स्वप्रायश्चित्त.नि दातव्यानि भवन्तीति भावः / एवं दायकदोषप्रायश्चित्तमुक्तम् / अथोन्मिश्रदोषप्रायश्चित्तमाहपुढवाइजिउम्मीसे चउलहु पणगं तु बीअउम्मीसे / मिस्सपुढवाइमीसे मासलहुं पावए साहू // 156 / / व्याख्या-इह साधूनां दानयोग्यमोदनादि, अयोग्यं तु सचित्तं फलादि, मिश्रम् -आमपक्कपृथुकादि / अचित्तं च तुषादि / ते द्वे अपि वस्तुनी अनाभोगादिना मिश्रयित्वा गृहस्थो यद्ददाति तदुन्मिश्रम् / तत्र सचित्तेन मिश्रेण वा वस्तुना मिश्रीकृत्य यद्देयद्रव्यं ददाति तन्न कल्पते / अचित्तवस्तुमिश्रितदेयद्रव्ये तु भजना। सचित्तोन्मिश्रे मिश्रोन्मिश्रे च प्रायश्चित्तमिदं-पृथिव्यादिजोवोन्मिश्रे / पृथिव्यादयः-पृथिवीकायादयः, आदिशब्दादप्तेजोवायुप्रत्येकवनस्पतिवसा गृह्यन्ते / एवविधा ये जीवाः तैरुन्मिश्रे-एकत्र मीलिते देयद्रव्ये गृहीते चतुर्लघु प्रायश्चित्तं प्राप्नोति साधुः / बोजोन्मिश्रे तु-प्रत्येकानन्तबीजोन्मिश्रे पुनः पञ्चकम्-आद्यप्रायश्चितम् / मिश्रपृथिव्यादिमिश्रे / मित्रैः सचित्ताऽचित्तरूपैः पृथिव्यादिमिमिश्रिते आहारे गृहीते मासलघु प्रायश्चित्तं प्राप्नोति साधुः / चउगुरु सचित्तअगंतमीसिए मिस्सेणं तु उम्मीसे / मासगुरु दुविहं पुण अपरिणयं दव्वभावेहि / / __ व्याख्या-सचित्तानन्तमिश्रिते-सचित्तेनोऽनन्तकायेन मिश्रिते आहारे गृहीते चतुर्गुरु / मिश्रेणानन्तका येनोन्मिश्रे मासगुरु / अथाऽपरिणते दोषस्वरूपं दर्शयति-अपरिणतं पुनर्द्विविधं द्रव्यभावाभ्यां द्रव्यापरिणतं भावापरिणतं चेतिभावः / तत्र द्रव्यापरिणतं यद्दातव्यद्रव्यमेवापरिणतम् अप्रासुकं भवति / भावोऽभ्यवसायः / स च द्वयोः स्वामिनो मध्यादेकस्यापरिणतो दानेऽनभिमुखोऽथवा भिक्षागतसाधुसङ्घाटकमध्यादेकतरस्य साधोर्मनसि एतल्लभ्यमानमशनादि निदोषमित्यध्यवसायः, द्वितीयस्य तु न तथाऽध्यवसायः / ततो भावेन दातृसत्केन गृहीतृसत्केन वा अपरिणतं भावापरिणतं द्विविधेऽप्यपरिणते प्रायश्चित्तमाह ओहेण दव्वभावापरिणयभेएसु दुसुवि चउलहुअं। दव्वापरिणमिए पुण जं नाणत्तं तयं सुणह // ___ व्याख्या-द्रव्यभावापरिणतभेदयोर्द्वयोरपि ओघेन चतुर्लघुकं-द्रव्यापरिणते भावापरिणतेऽप्याहारे गृहीते सामान्येन चतुलघुकं प्रायश्चित्तं भवतीति भावः / द्रव्यापरिणते पुनर्यन्नानात्वं-विशेषः तकत्-तत् शृणुत-निशमयत यूयमिति शिष्यान् सावधानीकृत्य तदेव नानात्वमाहअपरिणमंत छकाए चउलहु पणगं च बीअ अपरिणए / मीस छकायापरिणय दोसे लहुमास माहंसु / / ___ व्याख्या-अपरिणमन्तो-ऽचित्तपरिणाममब्रजन्तोऽप्रासुका इत्यर्थः / एवंविधा ये षटकायाःपृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसकायरूपाः, तेषु षटकायेष्वपरिणतेषु यथासम्भवं गृहीतेषु चतुर्लघु /