________________ सूत्रपाठः 336 तत्त्वार्थाधिगमसूत्रम् अधिकारः अष्टमोऽध्यायः 8 __ अध्यायसम्बन्धः 1 मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः बन्धस्य सामान्यहेतुपञ्चकम् कर्मग्रन्थाद् भिन्नता अज्ञानिकादीनां सूरयः 123 प्रमादस्य त्रैवियम् कर्मबन्धहेतूनां चतुर्दशगुणस्थानेषु योजना 124 योगाना पञ्चदशविधत्वम् . . 125 बन्धप्रत्ययानां भजना सकषायवाजीवः कर्मणो योग्यान् पुद्रलानादत्ते कर्मबन्धे हेतुः समस्तपुरला न बन्धयोग्याः .. 127 बन्धयोग्यपुद्गलवर्णनम् औदारिकादिस्कन्धानां प्रदेशाः ३सबन्धः " प्रकृति-स्थित्य-ऽनुभाव-प्रदेशास्तद्विधयः .. . बन्धस्य विधानचतुष्टयम् प्रकृत्यादीनां साधनता 5 आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः मूलप्रकृतयोऽष्टौ ज्ञानावरणादीनां व्युत्पत्यर्थः ज्ञानावरणादीनां क्रमे हेतुः 6 पवनकपष्टाविंशतिचतुर्विचत्वारिंशदद्विपश्वभेदा यथाक्रमम् मूलप्रकृतीनामवान्तरभेदसख्या "मत्यादीनामा " 7 मत्यादीनाम् सूत्रपाठविचारः 8 चक्षुरचक्षुरवधिकेवलाना निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगुद्धिवेदनीयानि च दर्शनावरणस्य नवोत्तरप्रकृतयः वेदनीयशब्दयोगे हेतुः .. .. ."