________________ 332 तत्वार्थाधिगमसूत्रम् अधिकारः सूत्रा सूत्रपाठः / अहिंसायाः पञ्च भावनाः सूनृतस्य पञ्च भावनाः अस्तेयस्य पञ्च भावनाः ब्रह्मचर्यस्य पश्च भावनाः हिंसादिष्विहामुत्र चापायावद्यदर्शनम् हिंसाया विपाकः अनुतस्य विपाक: स्तेयस्य विपाकः. अब्रह्मणो विपाकः परदारगमनस्य फलम् परिग्रहस्य विपाकः / * ५दुःखमेवबा हिंसादयो दुःखम् मैथुने न सुखावाप्तिः भाष्यस्प सूत्रीकरणे दोषः मैत्रीप्रमोदकारुण्यमाभ्यस्थ्यानि सत्वगुणाधिकक्लिश्यमानाविनेयेषु मैत्रीभावना प्रमोदभावना कारुण्यभावना माध्यस्थ्यभावना 7 जगत्कायस्वभावौ च संवेगवैराग्यार्थम् जगस्वभावः कायस्वभावः सूत्रगतशब्दानां व्याख्या 8 प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा हिंसालक्षणम् पञ्चमीविभक्तेर्विचारः द्रव्यहिंसा भावहिंसा प्रमत्तस्य लक्षणान्तरम्