________________ प्रस्तावना (6) भगवती-ज्ञाताधर्म-स्थानाङ्गादिपु सुप्रसिद्धेष्वागमेषु लोकान्तिका नवविधाः प्रज्ञप्ताः, तत्वार्थे त्वष्टविधाः / अत्र समाधानमिदम्-लोकस्यान्ते भवा-ब्रह्मलोकपर्यन्तवासिनो लोकान्तिका इति लोकान्तिकशब्दस्य व्युत्पत्तिमनुलक्ष्य सूत्रं निरमायि सूत्रकारैः। अथ भाष्यगतपाठानां परामर्शः क्रियते / तथाहि. (1) 1-8 भाष्ये सम्यग्दर्शनसम्यग्दृष्टयोरर्थान्तरता प्रकटीकृता / (2) 2-17 भाष्ये उपकरणेन्द्रियस्य दैविध्यं निर्दिष्टम् / एतदुद्दिश्य प्रोक्तं टीकाकारैः "आगमे तु नास्ति कश्चिदन्तर्बहिर्मेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति / " (3) षण्णवतेरन्तरद्वीपानां निर्देशो नास्त्यधुनोपलभ्यमाने भाष्ये, किन्तु तथाविध आसीदित्यवगम्यते टीकाकारवंचनात् (पृ. 267 ) / इदं स्मरणीयं यदेतागुल्लेखे दिगम्बगणां सम्मतिः, श्वेताम्बराणां तु विमतिः। अनेनानुमीयते यदुत केनापि तादृक् वर्णनं श्रीसिद्धसेनगणिवरेभ्यः प्राक्काले तत्समये वा भाष्ये प्रक्षिप्तम् , तदनन्तरं केनचित् तद् भाष्यान्निरस्तं तत्स्थाने च श्वेताम्बरसम्प्रदायानुसारि निदर्शनं पुनः कृतम् / अथवा शुद्धं भाष्यमुपलब्धम् / (4) 8-32 भाष्ये द्वितीयसंहननस्य सञ्ज्ञार्धवज्रर्षभनाराचमिति, परन्तु नान्यत्र तथाविधमभिधानं समवलोक्यते।। __ (5) पर्याप्तीनां सुप्रसिद्धपट्सङ्ख्यास्थाने पञ्चेत्युल्लेखः, किन्तु इदं न विस्मरणीयं यद् राजप्रश्नीयसूत्रे ९८तमे पत्रे भाषामनसोक्यं मत्वा पञ्चानां निर्देशः समस्ति / (6) दशविधयतिधर्मवर्णनप्रसङ्गे भिक्षोदशप्रतिमाप्ररूपणेऽष्टमी सप्तरात्रिकी नवमी चतुर्दशरात्रिकी दशमी त्वेकविंशतिरात्रिकीति प्रतिपादितम् , किन्तु न चेयं पद्धतिरागमा: नुसारिणी। . (7) निर्ग्रन्थनिरूपणे पुलाकबकुशादीनां यत् श्रुतं निर्दिष्टं तच्चागमविसंवादि। दिगम्बरग्रन्थेषु तु तथाविधो निर्देशः समस्ति / ___ एवं कचित् श्वेताम्बरीयागमेभ्यः पृथग्रुपा, कुत्रचिद् सम्प्रदायद्वयान्यतरा कहिचिद् दिगम्बरामतानुसारिणी च प्ररूपणा श्वेताम्बरमान्ये मूलग्रन्थे भाष्ये च वर्तते / 1 तच्च यथा__"एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन षण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते।" 'भाष्येषु ' इति प्रयोगेण भाष्यस्य विविधा हस्तलिखिताः प्रतयः सम्भवेयुरथवा 'टीकासु' इत्यर्थकोऽयं प्रयोगः स्यात् / 2 स चायम् " देवे अहणोववण्णमित्तए चेव समाणे पंचविहाए पजनीए पजत्ती भावं गच्छइ......।' . 3 विलोक्यता मदीयाऽऽहंतदर्शनदीपिकाभिधा कृतिः (पृ. 1034-1035) /