________________ प्रस्तावना (8) "अत एव च भेदः प्रदेशानामवय-1 (8) "यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यावानां च, ये न जातुचिद् वस्तुन्यतिरेकेणोप- | दिपु भेदोऽस्ति / " लभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परि-| -स्याद्वादमञ्जयों ६३तमे पृष्ठे कलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवाः इत्यत" -तत्त्वार्थ (अ. 5, सू.६) वृत्तौ (पृ. 328) / __ अथ दिगम्बरसाहित्ये गन्धहस्तिपरत्वे कीदृश उल्लेखाः सन्तीति विचार्यते / शकीयदशैकादशशताब्दीयेषु दिगम्बरीयशिलालेखेषु एकस्य सुभटस्य गन्धहस्तीत्युपाधिरवलोक्यते, परन्तु न चायमुल्लेखोनोपयुक्तो विशेषतः / दिगम्बरपरम्परानुसारेण आसमीमांसादिप्रणयिभिः श्रीसमन्तभद्राचार्यैस्तत्त्वार्थसूत्रस्य मोक्षशास्त्रेत्यपराहस्य या टीका निरमायि सा गन्धहस्तिरूपेण प्रसिद्धिं गता, परन्तु प्रमाणोपलब्धि विना कथं स्वीक्रियतेऽभिप्रायोऽयम् / अपरश्च इयं टीका श्रीसमन्तभद्राचार्याणां कृतिरित्यङ्गीकरणेऽपि सर्वार्थसिद्धौ तत्त्वार्थराजवार्तिके वा तस्या नामधेयं किमप्यवतरणं न दृष्टिपथमवतरति, अतः किं फलति ? / यदि साऽभविष्यत् तर्हि सा नाशं गता, न केवलं श्रीअकलङ्कदेवसमयात् प्राक, किन्तु श्रीदेवनन्दीतिमूलनामधेयानां षेष्ठशताब्दीयपूज्यपादसमयादपि / परन्तु न चेयं सम्भावना विश्वासभाजनप्राया, यतः श्रीवीरसेनाचार्यैः ७३८तमे शकसंवत्सरे प्रणीतायां धवलाख्यटीकायां वर्तते निम्नलिखितमवतरणमिति न्यायालङ्कारपण्डितबंशीधराः "उक्तं च पुनर्गन्धहस्तिभाष्ये उपपदो जन्म प्रयोजनं येषां त इमे औपपादिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि अनुत्तरे स्वौपपादिकाः ऋपिदासधन्य-सुनक्षत्र कार्तिकेय-नन्द-शालिभद्रा-ऽभय-वारिपेण-चिलातपुत्रा इति / " अनेन गन्धहस्तिभाष्यस्य विद्यमानता श्रीअकलङ्कदेवसत्तासमयरूपवैक्रमीयनवमशताब्दीपर्यन्तेत्यनुमीयते / किञ्च 'गन्धहस्ति'सज्ञात्मिका टीका तत्त्वार्थसूत्रं विहाय अन्यस्य कस्यचिद् दिगम्बरीयसैद्धान्तिकग्रन्थस्यापि न सम्भवतीति कथने निम्नलिखितादुल्लेखादन्यत् किमपि प्राचीनं प्रमाणं वर्तते इति न मे श्रुतिपथं दृष्टिगोचरतां वा गतम् "भगवद्भिमास्वातिपादैराचार्यवरासूत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गन्धहस्त्याख्यं महाभाष्यमुपनिवभन्तः स्याद्वादविद्याग्रगुरवः श्रीस्वामिसमन्तभद्राचार्याः / " 1 श्रीहेमचन्द्रसूरिवरनिर्मिताया स्याद्वादकारिकेत्यपराहृया अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया वृत्तिरियं श्रीमलिषेणसूरिप्रणीता। 2 प्रेक्ष्यतां दिगम्बरसाहित्यगवेषकश्रीयुतजुगलकिशोररचितः स्वामिसमन्तभदनामको निवन्धः (पृ. 141-143) /