SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ 484 __पृष्ठे 393 पक्ती 16 तत्त्वार्थाधिगमसूत्रम् অঙ্ক न तूत्पादलक्षणः पर्यायो विनाशलक्षणो वा व्याहतम् अनेकधर्माधर्मी, प्राकाश्य ०मयात्मकम् बलवत्वाद्र किञ्चित् एतदप्यसत् प्रहणे विरोधो नित्यानित्यवत् अन्योन्यं परस्पर इत्यदत० तमस्तया च प्रतिषेधसमप्रादेशविकलादेशः, शुद्धम् क्रमपरिणत्या न भूत्यादिलक्षणः (पाठान्तरम् ) व्याहतम्, अनेकधर्माधर्मी प्राकाश्यं वस्तु नयात्मकम् बलवत्त्वाद कश्चित् कालान्तरे तत्रोष्णस्पर्शाम्युपगमात् अथैव विशेष्यते पदैकत्र शीतो देशे तदेव तत्रोष्णो नास्तीत्येतदप्यसत् ०प्रहणेन विरोधः, नित्यानित्यवत, अन्योन्य--परस्परं इत्यद्भुत० तमस्तया प्रकाशतया च प्रतिषेधविप्रतिषेधसमंपादे .शविकलादेशः यतः सदसदेक०, पितव्यवहारः ०दर्पितानर्पितधर्म स्तद्योग्यव्यवहारार्पणानर्पणाम्या द्रव्यं भव्यं स्वतन्त्रः ०भ्यस्तद् द्रव्या० प्रतिपक्षण प्रादुर्भावात् पर्यायनयस्योत्पाअंत्र हि वाक्ये 398 यतः सदेक० पित व्यवहारः दर्पितधर्म० स्तद्योग्य व्यवहारार्पणाम्या द्रव्य स्वतन्त्री 401 ०म्यस्तद्व्या० प्रतिक्षेपेण प्रादुर्भावः पर्यायनयश्चोत्पा अत्र वाक्ये 402 102
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy