SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 449 सूत्रक्रमेणान्तराधिकारसूचा अधिकारः सत्राङ्क: सूत्रपाठः अस्तित्वादयः साधारणाः क्रियावत्त्वादयः 148 149 8 उपयोगो लक्षणम् उपयोगस्य लक्षणता उपयोगस्य नित्यता ज्ञानस्वभावत्वेऽपि अज्ञानादयः 150 9 स विविधोऽष्टचतुर्भेदः उपयोगस्य भेदाः तच्छब्दस्य सार्थकता साकारानाकारशब्दार्थः उपयोगे ज्ञानदर्शनभिन्नताया निरासः 10 संसारिणो मुक्ताव संसारस्य शब्दार्थः 156 11 समनस्कामनस्काः मनसो द्वैविष्यम् 157 12 संसारिणत्रसस्थावराः संसारिजीवभेदप्रदर्शनम् 13 पृथिव्यम्बुवनस्पतयः स्थावराः 158 159 स्थावराणां त्रयो भेदाः पृथ्वीकायिकानामनेके भेदाः अप्कायिकानो भेदप्रदर्शनम् वनस्पतिकायिकानां भेदनिरूपणम् 160 11 तेजोवायू द्वीन्द्रियादयश्च'साः प्रसानां भेदाः प्रसत्वस्य दैविध्यम् 15 पञ्चेन्द्रियाणि . " " इन्द्रियसंख्याप्रतिपादनम् इन्द्रियस्य शब्दार्थः 16 द्विविधानि इन्द्रियाणां मुख्यभेदै 161
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy