SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ 444 तत्त्वार्थाधिगमसूत्रम् अधिकारः सूत्राङ्क: सूत्रपाठ: नामद्रव्यादिविचारः द्रव्याणां प्राप्तिलक्षणता 6 प्रमाणनयैरधिगमः अधिगमसाधनम् प्रमाणद्वैविध्यम् प्रमाणनयानां भिन्नता 7 निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः निर्देशादीनां व्याख्या सम्यक्त्वस्य निर्देशः आत्मपरोभयसंगमेन सम्यक्त्वम् क्षयोपशमादीनां सावनता आत्मपरोभयेषु सम्यक्त्ववृत्तिः सम्यग्दर्शनस्य सम्यग्दृष्टेश्च द्विधा स्थितिः 59 साधनविधानसंख्यानां परस्परेण भेदः 61 8 सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरमावाल्पबहुत्वैश्व सङ्ख्येयादिसङ्ख्यास्वरूपम् / पुद्गलपरावर्तस्यार्थः / 9 मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् , ज्ञानमित्येकवचने फलम् मतिज्ञानादीनां व्याख्या 10 तत् प्रमाणे प्रमाणसंख्या प्रमाणस्य शब्दार्थः 11 आये परोक्षम् परोक्षप्रमाणम् प्रामाण्यम् अपायसव्ये परोक्षता श्रुतस्य परोक्षता 12 प्रत्यक्षमन्यत् अवध्यादेः प्रत्यक्षता
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy