SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तवार्थाधिगमसूत्रम् [श्रीदेवगुप्तवर्ज, एते ह्यतिचारवशेन भवतः, निरतिचारश्चायं शेषत्रयं त्ववस्थाविशेषवशेन सम्भवेत् / संवरो निरुद्ध सर्वाश्रवत्वात् कृत्स्नः / तपो बाह्यं षड्विधमपि, अन्तस्तपसस्तु विनयव्युत्सर्गे यथासम्भवम् / ध्यानं तु प्रधानकर्मक्षयकारणत्वात् समाधिरिति कण्ठोक्तमेव / अनेन बलेन युक्तः / मोहादीत्यादि, मोहज्ञानदर्शनावरणान्तरायानिहत्य प्रक्षपय्य, अशुभानि, गतार्थस्वेऽप्यशुभग्रहणमन्यकर्मभ्योऽशुभतरतमख्यापनार्थ, चत्वारि कर्माणीतिव्युत्क्रान्त्यानुपूर्व्या केवलोत्पत्तिसूत्रसम्बन्धसङ्ख्याख्याज्ञापनार्थमुक्तम्, ते हि चत्वारोऽपि संसारदुःखप्रतिभयप्रदाः शत्रवः // 17 // किं फलमित्याहकेवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनन्तम्। लोकहिताय कृतार्थो-पि देशयामास तीर्थमिदम् // 18 // आर्या व्या०-केवलमित्यादि / केवलममिश्रमसाधारणमधिगम्य प्राप्य, विभवीति विभुः सर्वगतज्ञानात्मेत्यर्थः / स्वयमेव स्वशक्त्यैव, न राजेव सामन्तादिमिश्रः। किं तत्, केवलं ज्ञानं दर्शनं च वक्ष्यमाणम् , अनन्तं न कचित्प्रतिहतं सर्वत्रगमत एव विभुरित्युक्तम् / अधिगम्य किं कृतमित्याह-लोकहितायेत्यादि, सर्वमेतद्गतार्थम्, इदमिति यदेवेदमधुना प्रवर्तते // 18 // कियत् पुनस्तदित्याहद्विविधमनेकद्वादश-विधमहाविषयममितगमयुक्तम् / .. संसारार्णवपारग-मनाय दुःखक्षयायालम् // 19 // आर्या व्या०-विविधमित्यादि / वक्ष्यमाणमेतन्महाविषयं सर्वद्रव्याण्यसर्वपर्यायाणि त्रैकाल्यमस्येति / अमितगमयुक्त, गमाः पन्थानो नयाः रक्ष्यमाणास्तैरसङ्ख्येयैर्युक्तमभिसन्ततम् / कियद्गुणमित्याह-संसारेत्यादि, संसृतिः संसारः, संसरणं वा संसारः, स नामादिश्चतुर्विधो वक्ष्यते, स एव अर्णवः संसारार्णवः / कथं चासावर्णवः, नरकतिर्यग्मनुष्यामरगतिचतुष्टयदुस्तरविपुलपात्रः / प्रियाप्रियविरहसम्प्रयोगक्षुदभिघातादिसन्निपातप्रतिभयानेकदुःखागाधसलिलः परोपघातिक्रूरानार्यजनानेकमकरविचरितविषमः मोहमहानिलप्रेरणाध्मायमानगम्भीरभीषणप्रमादपातालः नरकादिविकृतमीमवडवामुखग्रस्यमानानेकपापकर्मसत्त्वः रागद्वेषप्रबलानिलोद्धतसंजायमानवीचीप्रसृताशयवेलः तदेवमस्य भगवन्तो यतयो द्वादशाङ्गविपुलशरीरं सम्यग्दर्शनायोपबद्धसन्धिः प्राणिदयादिव्रतसम्पन्नकनिरुद्धाश्रवद्वारं सन्तोपमितस्वादकाद्युपहितपावनं विशुद्धज्ञानसन्निहितनिर्यामकं सकलचारित्रविधानानुकूलपवनप्रेरितं विशुद्धध्यानबलोपहितसर्वमगलरक्षं प्रवचनयानपात्रमारुह्य संसारार्णवस्य पारप्राप्तिफलं शिवमक्षयमनामयं मोक्षमवाप्नुवन्तीत्येवमेतत् अलं पर्याप्तं संसारार्णवपारगमनायेत्युच्यते. अत
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy