________________ 16 ] सार्धशतकनामप्रकरणम् 'अन्नोन्नब्भाससमं वग्गियसंवग्गियं तु तो केई / -- सत्तमअसंखणते तिवग्गठाणे तमाहु तिहा // 150 // 177 // नेयअइगहणयाए निबिडजडत्तेण नियमईए तहा / / जमिहुस्सुत्तं वुत्तं मिच्छा मिह दुक्कडं तस्स // 151 // 178 / / जिणवल्लहगणिलिहियं सुहुमत्थवियारलवमिणं सुयणा / निसुर्णतु मुणंतु सयं परेवि बोहिंतु सोहिंतु // 152 / / 179 / / 1 "अन्नुन्न०" इत्यपि / 2 "तभो केह" इत्यपि / 3 “मे” इत्यपि / समाप्तं चेदं सार्द्धशतकनामप्रकरणं //