________________ 50) सप्तनिकाभिधः षष्ठः कर्मग्रन्थः सत्तट्ट नव य पनरस, सोलस अट्ठारसेव १गुणवीसा / एगाहि दु चउवीसा, २पणवीसा बायरे जाण ।।७६।।(प्र.) सत्तावीसं सुहुमे, अट्ठावीसं ३च मोह ४पयडीओ / उवसंत ५वीअराए, उवसंता हुँति नायव्वा ॥७७॥(प्र.) पढमकसायचउक्कं, ७इत्तो मिच्छत्तमीससम्मत्तं / ८अविरयसम्मे देसे, ध्पमत्ति अपमत्ति खीअंति / 62 // 78 / / अनिअट्टिबायरे थीण-गिद्धितिगनिरय१तिरिअनामाओ / ११संखिज्जइमे सेसे, तप्पाउग्गाओं १२खीअंति ॥७॥(प्र.) १३इत्तो हणइ कसाय-द्वगंपि पच्छा १४नपुसगं इत्थी / तो १५नोकसायछक्क, १६छुहेइ संजलणकोहमि ॥८॥(प्र.) पुरिसं कोहे कोहं, माणे माणं च छुहइ मायाए / मायं च छुहइ १७लोहे, लोहं सुहमपि तो हणइ // 63 / / 81 // खीणकसायदुचरिमे, १८निदं पयलं च हणइ छउमत्थो / आवरणमंतराए, छउमत्था चरम ममयंमि ॥८२(प्र.) देवगइसहगयाओ, दुचरमसमयभविअंमि १६खीअंतिं / सविवारगेअरनामा, २१नीआगोअंपि तत्थेव // 64 // 3 // . अन्नयर२२वेयणीअं, मणुआ२३उअमुच्चगोअ२४नवनामे / / वेएइ अजोगिजिणो, उक्कोसजह ५न्नमिक्कारा // 65 // 84 // २६मणुअगइजाइतसवायरं च, पज्जत्तसुभग माइज्ज। जसकित्ती तित्थयरं, २८नामस्स हवंति नव एआ॥६६॥८५।। 1 "इगुवीसा" इत्यपि, “उगुवीसा" इत्यपि, “उगवीसा" इत्यपि / 2 "पणुवीसा'' इत्यपि / 3 "पि" इत्यपि / 4 "पगडीओ” इत्याप / 5 “वीयरागे” इत्यपि / 6 “होति” इत्यपि / 7 ' एत्तो” इत्यपि / 8 "अविरय देसे विरए" इत्यपि। "अविरयदेसे विरयपमत्तऽप्पमत्ते य” इत्यपिवा।। "पमत्तअपमत्त खीयंति" इत्यपि / 10 'तिरिय." इत्यपि, “तिरियणामाउ" इत्यपि / 11 "संखे०" इत्यपि / 12 “खीयंति" इत्यपि / 13 “एत्तो" इत्यपि / 14 "णपु०" इत्यपि / 15 'णो०" इत्यपि / 16 "छुब्भइ" इत्यपि / 17 "लोभे लोभ" इत्यपि। 18 'निदा पयला य” इत्यपि। 16 “खीयंति" इत्यपि / 2. "गेयर०" इत्यपि / 21 "नीया गोयं०” इत्यपि / 22 “वेयणीयं" इत्यपि,“वेयणिज्ज" इत्यपि / 23 "०उय उच्चगोय." इत्यपि। 24 "णामं च" इत्यपि, “नाम नव" इत्यपि / 25 “न्नएक्कारं // " इत्यपि, “नमिक्कारे।।" इत्यपि / 26 'मणय.” इत्यपि / 27 "०माएज्ज" इत्यपि / 28 'णामस्स हवंति णव एया" इत्यपि /