________________ संख्यामागेणास्था०५ मार्गणास्थानेषु जीवस्थानप्रदर्शियन्त्रकम् (चतुर्थप्राचीनकमॅग्रन्थे गा० 18 तः 24) कायः योगः +-जीवस्था. ज्ञानम् संयमः लेश्याः भव्यः | सम्य आहा- माणा गाथा रीमख्या ङ्काः ज्ञान.३विभङ्ग अवधि.१ | पद्य द्विविधसंज्ञीA देव०२ उप.क्षायो संज्ञी शुक्ला०२ क्षा०३. सर्व० तिर्य. काययो० नपुंस. सर्व प्रज्ञानद्वय० प्रविरत प्रचक्षु० भव्याअशुभाः३ पाहा. मिथ्या०१ भव्यौर | २+अप.असं. मनु०१ चतुर्विधके० पृथिव्याएकेन्द्रिय.१ दि.५ द्विविधद्रीन्द्रिय | द्वीन्द्रिय०१ श्रीन्द्रिय त्रीन्द्रिय.१ चतुरिन्द्रिय. चतुरिन्द्रिय. 4 |x,,संझ्यसंज्ञि० पञ्च न्द्रिय. 10 चतुर्विध के०विना त्रसका.१ 20 पर्याप्तसंशी मनोयो० मन:प० | शेष०६ केवल०१ मिश्र०१ केवल०२ 5 पर्या.द्वीन्द्रियादि. वचीयो० कोपर्या॰चतुरिन्द्रि वक्षुदक यादयः३अपर्या.वा 23 अप.बादरैके० दुविधसंज्ञि०० तेजो०१ 24 अप.बादरैकेन्द्रि सास्वादन. यादय.६ प.सं.* 12 दुविधसंज्ञिवर्ज० 8 मपर्या.७प संझि अना हा.१। - A संज्ञिवजनरकगत्योघादिद्वादशमार्गणासु संक्यपर्याप्तः करणत एव बोध्यः, न त लब्धितः / * मनुष्यगतौ लब्बित एवापयाप्तासंज्ञो विज्ञयः / X स्त्रीपुमागणादये संश्यसंशिरूपावपर्याप्ती करणत एव / 7 तेजोलेश्यामार्राणायामपर्याप्ती बादरैकेन्द्रियसज्ञिनौ करणत एव / !* सास्वादने षडप्यऽपर्याप्ता: करणापर्याप्ता अवगन्तव्याः / भागमाऽभिप्रायणेहैकेन्द्रियो नास्ति /