________________ 2] सूक्ष्मार्थविचारसार करणे "जीवपरिणामहेऊ कम्मट्ठा पोग्गला परिणमंति / पोग्गलकम्मणिमित्तं जीवो वि तहा विपरिणमइ // " तमट्टविहं कम्मं केहिं हेऊहिं बज्झइ त्ति तत्थ कम्मबन्धहेयवो चत्तारि / तं जहा-मिच्छत्तं 5, अविरई 12, कसाया 25, जोगा१५। मिच्छत्तं पंचविहं ५-अभिग्गहियमिच्छत्तं१, अणभिग्गहियमिच्छत्तं 2, आभिणिवेसियमिच्छत्तं 3, संसइयमिच्छत्तं 4, अगाभोगमिच्छत्तं 5 / तत्थ आभिग्गहियं कुदिद्विदिक्खियाणं हवइ / गोढयरमेयं च जीवाणं दीहतरसंसारियाण पायसे संभवइ // 1 // अणभिग्गहियं पुण असंपत्तसम्मत्ताणं कुदिट्ठअदिक्खियाणं मण्यतिरियाईणं // 2 // आभिनिवेसियं तु संपत्तजिणवय(णा)णं एगेण सम्भावप्परूवणाए कयाए मच्छराइणा तमण्णहा वागरेमाणेणं पडिनिवेसेण वामया एसो अत्थो समत्थणीउत्ति / अणभोगपरूविए वा पच्छा नाए वि सच्चतत्ते सभणियपडिप्पवेसेण, अजाणं वा भावत्थं, परूवेइ वारिओ वि न चिट्ठई। एएसि जीवाणं आभिणिवेसियं मिच्छत्तं // 3 // संसइयं पुण सुत्ते वा अट्टे वा उभयम्मि वा संकिओ परूवेइ, सो य अन्नं न पुच्छइ कहमहमेदहपरिवारो वि अन्नं पुच्छामि, पुच्छिजमाणो वा जाणिज्जा एस एयं न याणइत्ति, अहवा जे मह भत्ता जाणिजा, एयाहिंतो वि एस वरतरओ, जओ पुच्छिजाइ, तओ मं मोत्तूग एए एयं भइस्ते, अओ अन्नं न पुच्छ, तस्स संसइयमिच्छत्तं // 4 // अणाभोगं एगिदियाईणं, जम्हा आभोगो नाणं-उवओगो भण्णइ एयं केरिसं एवं व त्ति एसो पुण तेसि नत्थि, तेण तेसिं अणाभोगमिच्छत्तं / अहवा सुद्धं परूवइस्सामि, अणुवओगाउ असुद्धं 'पन्नवियं, तं वि अणाभोगं परेसिं मिच्छत्तकारणत्तेण / / 5 / / एयं पुण पंचविहं मिच्छत्तं यूएभावेण / परमत्थओ विवज्जासो / सो पुण-एयं न मए न मम पुचपुरिसेहिं वा कारियं एवं जिणाययणं, किं मम एत्थ पूयासत्काराई आयरेणं / अहवा मया एयं जिणबिंब कारियं मम पुव्वपुरिसेहिं वा, ता एत्थ पूया. इयं निव्वमि, किं मम परकीएसु अच्चायरेणं / एवं च तस्स न सव्वन्नुपच्चया पवित्ती; अन्नहा सव्वेसु (वि बिंबेसु) अरिहं चेव ववइसिजइ सो अरहा जइ परकीओ तो पत्थरलेप्पपित्तलाइयं अप्पणिज्ज, न पुण पत्थराईसु वंदिजमाणेसु, कम्मक्खओ, किंतु तित्थयरगुणपक्खवाएणं; अन्नहा संकराइबिंबेसु वि पासाणाइसब्भावाओ तेसु वि बंदिजमाणेसु कम्मक्खओ होजा / मच्छरेण वा परकारियचेइयालए विग्धं आयरंतस्स महामिच्छत्तं न तस्स गंटिमेओ वि संभाविज्जइ / जे पासत्थाइकुदेसणाए वि मोहिया सुविहियाणं वा वाहाकरा भवन्ति, ते विः जे विजाइनाइपकखवाएण साहुवंदणाइसु पयटॅति, न गुणागुणचिंताए, ते विः 1 “परूवियं" इत्यपि।