SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मार्थविचारसारप्रकरणसमाप्तिः इयाणिं पगरणकारो पणिहाणं करेइनेयअइगहणयाए निबिडजडत्तेण नियमईएँ तहा। जमिहुस्सुत्तं 'वोत्तं मिच्छामिह दुक्कडं तस्स // 15 // नेयस्स-कम्माइवियारस्स अइगहणयाए अइगंभीरत्तयाए तहा "निषिजउत्तेण"ति निबिडजडत्तं अणवबोहसत्ती तेण, नियमईए-मम पण्णाए जं इह पगरणे उस्सुत्त-सुत्तबझ वुत्तंभणियं मिच्छा=अलियं होइ मम दुक्कडं-आगमासायणाइदोसरूवं तस्स उस्सुत्तभणणसंबंधि // 15 // संपयं पगरणकारो नाम कहितो विसेसेण पणिहाणं करेइ- . जिणवल्लहगणिलिहियं सुहमत्थवियारलवमिणं सुयणा। निसुणंतु मुणंतु सयं परे वि 'बोहंतु सोहिंतु // 152 // जिणवल्लहगणिनामगेण पगरणकारेण लिहिअंसुआ आगमसमुद्दाओ उद्धरियं / सुहुमा= सुहुमबुद्धिगम्मा जे अत्था, तेसि वियारो-परूवणं, तस्स लवो अंसो तं इमं पुव्वपरूवियं अहो सुयणा निसुणंतु सवणगहणाइणा, मुणंतु-ईयापोहलक्खणनाणबिसेसवावारेण अत्थओ जाणंतु सयं-अप्पणा, परेवि-अन्नेवि भव्वा बोहिंतु-एयपगरणथवियारा य कुव्वंतु / तहा जं किंचि अणाभोगओ अणुचियं लिहियं तं सोहिंतु-अवणेतु, अन्नं च संजोजयंतु एयस्स उचियं तिं // 151 / / // इति सूक्ष्मार्थविचारसारप्रकरणस्य टिप्पनकं समाप्तमिति // ग्रन्थानं 1450 // // श्रीरामदेवगणिकृतटिप्पनकेन समलङ्कृतं // // श्रीमज्जिनवल्लभगणिरचितं // // श्री सूक्ष्मार्थविचारसारप्रकरणं समाप्तम् // RArrestseextremiserrestresses 1 "वुत्तं मिच्छा में"इत्यपि बोहित इत्यपि /
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy