________________ [ 47 योगस्थानादिसप्तपदार्थाल्पबहुत्वम् भेया / एक्कैक्के जोगट्ठाणे वट्टमाणो सब्याओएयाओ बंधइ त्ति काउं। "तत्तो ठोभेयाणुकमेणं" त्ति पयडीभेएहितो कम्मठीभेया अणुक्कमेण परिवाडीए असंखेज्जगुणा हवंति / कहं ? भन्नइआजिठिईओ हस्सठिई समउत्तरा ठिई ठाणा। सव्वपयडीसु एवं सम्वजियाणं पि ठिइमेया // 11 // ___ एक्केक्काए पगईए जहन्नाओ ठिइठाणाओ आढवित्तु ताव जाव उक्कोसिया ठिई एयासि मज्मे तत्तियाणि तरतमजोगेण समउत्तरवडियाणि ठीठाणाणि ताणि पगइसमृहेहिंतो असंखेज्जगुणाणि / एक्केक्कम्मि असंखेज्जा भेया लब्भंति त्ति काउं। तओ-टिइभेएहितो "ठीपंध. ज्यवसाय"त्ति, ठीबंधज्झवसायठाणाणि असंखेज्जगुणाणि / कहं ? भन्नइठिइठाणे ठिइठाणे कसायउदया असंखलोगसमा। अणुमागबंधटाणा इय इक्केक्के कसाउदए॥११६।। ठिई निव्वत्तंति जाणि अज्झवसाणटाणाणि ताणि टीबंधज्झवसाणठाणाणि, कसाउदया वि बुच्चंति / ताणि अंतोमुहुत्तमित्तकालपरिमाणठीईणि | ताई च जहन्नगे ठिइठाणे असंखेज्जलोगागासपएसमेत्ताणि / तत्थ वि सव्वजहण्णे सव्वो थोवो संकिलेसो। तओ आढवेत्तु उवरिमाणि 'छट्ठाणवडियाणि / एवं समउत्तराए ठिईए ठीबंधज्झवसाणठाणाणि अन्नाणि असंखेज्जलोगागासपएसमित्ताणि / तओ विसेसाहियाणि / तओ बिसमउत्तराए ठीबंघन्झवसाणठाणाणि अपुव्वाणि असंखेज्जलोगागासपएसमित्ताणि / तेहितो विसेसाहियाणि / एवं कमेण नेयव्या जाव उक्कोसिया ठिई / जेण कारणेण एक्केक्के ठीठाणे असंखेज्जलोगागासप्पएसमिताणि ठीबंधज्झवसाणठाणाणि लब्भंति / तेण ठीविसेसेहितो ठीबंधज्झवसायठाणाणि असंखेज्जगुणाणि / 'तत्तोअणुभागधंघठाणाणि"त्ति ठीबंधज्झवसाणठाणेहिंतो अणुभागबंधठाणाणि असंखेज्जगुणाणि कहं ? भन्नइ-ठीबंधज्झवसायठाणं हि नाम कसाउदयपरिणामो गामनगराइपरिणामवत् / तेसु ठीबंधन्झवसाणठाणेसु तिव्वमंदमज्झिमपरिणामाणि अणेगमेयभिन्नाणि जहन्नेणेकसमयपरिमाणाणि उक्कोसेण अट्ठसमयपरिमाणाणि अणुभागबंधज्झवसाणठाणाणि कुच्चंति, गामनगराइ चेव उच्चनीयमज्झिमकुटुंबविभवविशेषवत् / ताणि असंखेज्जलोगागासप्पएसमेत्ताणि / एक्केक्कम्मि ठीबंधज्झवसाणठाणे तेण अणुभागवंधज्झवसाणठाणाणि असंखेज्जगुणाणि भवंति त्ति / "तोडणंतगुणा कम्मपएस"त्ति अणुभागबंधज्वसाणठाणेहितो कम्मपएसा कम्मपोग्गला अणंतगुणा / कहं ? भन्नइ,-कम्मपोग्गलग्गहणसमए जो परिणामो सो अणुभागबंधज्झवसागठाणबंधु वुच्चति / किं कारणं ? भन्नइ,-तओ परिणामविसेसाओ तेसु पोग्गलेसु रसविसेसो भवइ त्ति, कम्मपोग्गला अभव्वसिद्धिएहिं अणंतगुणा सिद्धाणमणंतभागमेत्ता एक्कम्मि समए गहणम्मि ति / एवमणुसमयं एक्केक्कम्मि परिणामे - १.अणंतभागु , असंख्यातमागु , संख्यातभागु संख्यगुणु , असंख्यातगुणु , अणंतगुणु /