SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ पुद्गलपरावर्तस्वरूपम् [45 भागबंधठाणाणि वक्खमाणाणि। एए सव्वे पुट्ठा फासिया एगजीवेण चाउरंतसंसारं भमन्तेण जया कममरणेण अकममरणेण य विवक्खियमग्णठाणं पडुच्च तया बायरो जहासंभवं खेत्तकालभावपोग्गलपरियट्टो हवइ / / 108 / / पुट्ठाणंतरमरणेण पुण जया ते तया भवे सुहुमो / पोग्गलपरियट्टो खेत 2 कालभावेहिँ 3 इय नेयो॥१०९॥ जया पुण ते चेव लोगपएसा उस्सप्पिणिसमयं अणुभागवंधट्ठाणा अणंतरमरणेण कममरणेव फासिया होति, तया सुहुमो जहासंखं खेतकालभावपोग्गलपरियट्टो हवइ / भावणा--जहा एगो आगासपएसो विवक्खिज्जइ, तत्थ पएसे जीवो मओ पुणो जइ तस्सेव अणंतरे मरेइ, तओ लेक्खए गणिज्जइ, अन्नत्थ मओ न गणिज्जइ, एवं अणंतरमरणेण जया सव्वलोगासपएसा य फासइ, तया खेत्तओ सुहुमो पोग्गलपरियट्टो / तहा उस्सप्पिणीउ पढमसमए मओ तओ समयउणाओ वीससागरोवमकोडाकोडीओ अइक्कंताओ बीयसमए जइ मरइ तहा तत्थ लेक्खए लग्गइ / अण्णेसु . समएसु मओ न उ गणिज्जा / एवं अणंतरमरणेण जया उस्सप्पिणिअवसप्पिणिसमया पुट्ठा होति तया कालओ सुहुमो। इयाणि भावपोग्गलपरियट्टस्स भावणावसरो। सो य दक्खमाणगाहाए वक्खाणियाए जाणिज्जइ / जओ तत्थ अणुभागबंधठाणाणं माणं भणियं / अणुभागवंधठाणेसु य भावपोग्गलपरियट्टो परूविओ। अओ पढमं ताव सा गाहा इत्थ वक्खाणिय भाविज्जइ / सा य एसासमयभवसुहुमअगणी. असंखलोगा तओ असंखगुणा / तेऊ तकाठिई कमसो अणुमागठाणा य परश्या ___ एगसमए भवा-जाया उप्पन्ना एगट्ठ असंखेज्जाणं लोगाणं जत्तिया आगासपएसा तत्तिया, के सुहुमअग्गणिकाइया ते य थोवा विवक्खिया तेहिंतो तेउकाइया जीवंतगा असंखेज्जगुणा / तओ तेहिंतो "तकाठिह" त्ति तेउकाइयाणं कायठिई पुणो तत्थेव काए उप्पन्नाणं ठीइलक्खणा सा य असंखेज्जोस्सप्पिणिओसप्पिणिसमयपमाणा असंखेज्जगुणा / तओ कमसो परिवाडीए तेउकाइयठिईहिंतो अणुभागवंधट्ठाणा असंखेज्जगुणा / तओ अणुभागट्ठाणसदस्स को अत्थो 1, भन्नइ, एगसमए जे जीवेण कम्मपएसखंधा गहिया, तेसिं जो रसो तं अणुभागट्ठाणं तु बुच्चइ, एएसिं तु अणुभागवंधट्ठाणाणं जं जहन्नगं अणुभागवन्धज्झवसाणठाणगं तं विवखिज्जइ, तओ तस्सोदए मओ पढमं, ताव बीयं अणुभागट्ठाणं पुवाओ अणुभागपलिच्छेएहिं विसेसियतरं, तओ जइ तत्थ अणंतरमेव मओ तो लेखए गणिज्जइ, अन्नत्थ मओ न गणिज्जइ / एवं वीयाओ तइयं अणुभागवंधट्ठाणं अणुभागपलिच्छेएहिं विसेसियतरं / एवं तइयाओ चउत्थं / चउत्थाओ पंचमं / जाव उक्कोसं अणुभागबंधठाण। एवं अणुभागवंधज्झवसायठाणेहिं अणंतरमरणेण
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy