________________ गुणस्थानकं प्रतीत्य मोहनीयनामोत्तरप्रकृतीनां धुंवाध्र वसत्त्वस्योत्तरप्रकृतीनां सर्वघातित्वादेश्व भर्णनम् [15 आयरिया पंचसु भयणिज्जं, इइ व्याख्यानयंति / जओ तेसि मएणं अट्ठावीससंतकम्मिओ ना उवसमसेढी(अ) आरुहइ, तओ अपमत्तं जाक भयणिज्जा अगताणुबंधिणो होति // 38 // सव्वगुणे साहारं सासणमिस्सरहिएसु वा तित्थं / नोभयसंते मिच्छे अंतमुहुत्तं भवे तित्थे // 39 // सव्वेसु गुणहाणगेसु आहारसत्तगस्स संतं संभवइ। तित्थयरनामं पुण मीससासायणवज्जेसु. सतं होइ / वासद्दाओ केसु विगुणट्ठाणगेसु भवई वा नवा / तित्थयरस्स आहारसत्तगस्स य उभयसंता हवइ, तया मिच्छत्तं न गच्छइ / “अंतमुहुत्त भवे तित्थे" ति, तित्थयरनामसंतं मिच्छद्दिविम्मि अंतमुहुत्तं लब्भइ / कहं 1, भन्नइ-नरए बद्धाउओ वेयगसम्मत्तं पडिवज्जइ विसुज्झमाणो तित्थयस्नामं बंधइ, अंतकाले सम्मत्तं वमेइ, मिच्छत्तं गच्छइ, नरएसु उववज्जइ, पज्जविभावं गओ सम्मत्तं पडिवज्जइ एवं मिच्छदिद्विम्मि तित्थयरनामं अंतोमुहुत्तं संता लभइ / / 39 / / संपयं धुवबंधोदयसंताइ भणिय / संपयं सव्वेयरघाइदारं सपडिवक्खं भन्नइ / तत्थ ताव पढेमं सव्वघाडणीओ, ता य इमा केवलियनाणदंसणआवरणं बारसाइमकसाया / मिच्छत्त निद्दपणगं इय वीसं सव्वघाईओ // 40 // केवलनाणावरणं 1, केवलदंसणावरणं 2, आइमा अणंताणुबंधिअपच्चक्खाणपच्चक्खाण लक्खणा कसाया बारस, मिच्छत्तं, निद्दापणगं च, इय वीसं सव्वघाईओं // 4 // संपयं सव्वघाइतं देसघाइत्तं भावेइ... सम्मत्तनाणदंसणचरित्तघाइत्तणाउ घाईओ / तस्सेस देसघाइत्तणाउ पुण देसघाईओ // 41 // सम्मत्तनाणदसणचरित्तस्स यं सव्वहा हणणसीलत्तणेण सव्वघाइणीओ / तत्थ मिच्छत्तं अणंताणुवंधिणो य सम्मत्तस्स जीवाजीवाइसद्दहणरुवस्स घाइगा / केवलणाणकेवलदंसणावरणे पुण केवलनाणकेवलदंसणाणंसव्वहा घाइगे। उक्तंच-"परं सुट्टुं वि मेहसमुदए होई पहा चंदसूराणं"। ति वचनात् जीवलक्खणभूयस्स अगतिमकेवलभागस्स अणावरणमेव / अन्नहीं जीवो अजीवत्तणं पावेज त्ति / निद्दापणगं खाओवसमचक्खुदंसणाईण घाइगं, बीयकसाया देसविरईए, तइयकसाया सम्वविरईए चरित्तस्स घाइगा / / 4 / / संजलणनोकसाया चउनाणतिदसणावरणविग्धा / ... पणवीसदेसघाई - सेसअघाई सरूवेण // 42 //