________________ सूक्ष्मार्थविचारसारप्रकरणे थावरसुहमअपज्जं साहारणमथिरमसुभदुभगाणि / दूसरणाएज्जाजसमिय नामे सेयरा वीसं // 10 // तसं 1 बायरं 2 पज्जत्तगं 3 पत्तेयं 4 थिरं 5 सुभं 6 सुभगं 7 सुसरं 8 आदेयं हजसं 10 एयं तसदसगंः थावरदसगं पुण एयं-थावरं 1 सुहुमं 2 अपज्जत्तगं 3 साहारणं 4 अथिरं 5 असुभं 6 दुभगं 7 दूसरं 8 अणादेयं / अजसं 10 इतिः नामे =नामकम्मणि सेयर त्ति, सविवक्खा वीस-बीससंखाउ पगईओ, पिंड-पत्तेय तसथावरदसग-पगईओ मिलिया बायालीसं नामकम्माणि पगईओ होति // 9-10 // संपयं एयासु तसाइसचिवक्खाइपगईसु पुव्वायरियभणियाओ सन्नाओ दंसेइ-- तसचउथिरछक अथिरछक्कसुहुमतिगथावरच उक्त / सुभगतिगाइविभासा पयडीण तदाइसंखाहिं // 11 // तसचउक्क, थिरछक्क, अथिरछक्क, सुहमतिगं, थावरचउक्क, सुभगतिगं / आइसद्दाओ दुभगतिगं / सुभपंचगं पुव्वुत्तमेव तसदसगंथावरदसगं च / एवं रूवा जा विभामा सन्नाऽभिहियलक्खणा सा सव्वा किं ? तदाइसंखाहिं ति, सातसथिराइया पयडी, आर-पढमा जामि संखाणं चउकगाईण, ता तदाइयाओ संखाओ। ताहिं तदाइसंखाहिं भाणियव्वा / तत्थ तसं वायरं पज्जत्तं पत्तेयमिति तसचउक्क / थिरं सुहं सुभगं मूसरं आएज्जं जसकित्तीत्ति थिरछक / अथिरं असुहं दुभगं दुसरं अणाएज्जं अज्जसं ति अथिग्छक / सुहुमं अपज्जत्तं साहारणं सुहुमतिगं / थावरं सुहुमं अपज्जत्तगं साहारणं ति थावरच उक्क / सूभगं मूसरं आदेयं ति सुभगतिगं / दुभगं दुसरं अणाएज्जं भगतिगं / सुभपंचगं पुण सुभं सुभगं मूसरं आएज्जं जमकित्ती त्ति / / 11 / / इयाणि चोदसण्हं पिंडपगईणं पत्तेयं पत्तेयं उत्तरभेयसंखा निरूवणत्थं भन्नइ-- गइयाईप य कमसो चउ पण पण 3 ति 4 पण 5 पंच छ "च्छक्क। पण 'दुग० पण-११ ऽटु१२ चउ१२ दुग' मिय उत्तरभेयपणसट्ठी // 12 // . एसा य दारगाहा, अणंतरमेव गाहाछक्वण सुत्तकारो ववखाणिरसइ त्ति, न वक्खाणिज्जइ // 12 // निरयतिरिनरसुरगई इगिविय 1 तियवउपणिंदिजाईओ। ओरालियवेउब्वियआहारगतेय 2 कम्मइया // 13 // 1 "तिच उर" इत्यपि पाठः। २"०कम्मइगा" इत्यपि /