________________ गुणस्थानेषु मार्गणास्थानानि तथौघतो मूलोत्तरबन्धहेतवः [ 31 वागरेमाणाणं कम्मि कारणे उस्सुत्ते वा पन्नविए 'पडिनिवेसेण वा मया एस अत्थो समस्थणीओत्ति अणाभोगेण परूविए वा पच्छा नाए वि वत्थुतत्ते सभणियपडिप्पवे सेण वा अजागंतो वा भावत्यं पनवेइ, वारिओ वा न चिट्ठइ, एएसि जीवाणं अभिनिवेसियं मिच्छत्तं // 3 // संसइयं पुण मुचे वा अत्थे वा उभयम्मि वा संकिओ परूवेइ / सो अन्नं न पुच्छड् / कहमहमेद्दहपरिवारो वि अन्न पुच्छामि / पुच्छिजमाणो वा जाणेज्जा, एस एयं न जाणइ त्ति / अहवा जे मह भत्ता ते जाणिज्जा, एयाहिंतो विएस वरतरओ, तत्तो पुच्छिज्जइ, तओ मं मोतूण एए इयं भइस्पति, अओ अन्नं न पुच्छइ / तस्स संसइयं मिच्छत्तं // 4 // अणाभोगं एगिदियाईणं / जम्हा आभोगो नाणं-उवओगो भण्णई / एयं केरिसं एयं व त्ति एसो पुण तेसि नत्थि, तेण तेसिं अणाभोग मिच्छ / अहवा सुद्धं परूवइस्सामि अणुवओगाओ असुद्धं परूवियं तं पि अणाभोगं परेसिं मिच्छत्तकारणचेण // 5 // एवं पुण पंचविहं पि मिच्छत्तं थूलभावेण / परमत्थओ विवज्जासो सो पुण एवं न मए न मम पुच्चपुरिसेहिं वा कारियं एयं जिणाययणं किं मम एत्थ पूयासक्काराइआयरेणं / अहवा मए एयं जिगवि कारियं मम पुव्वपुरिसेहिं वाः ता इत्थ पूयाइयं निव्वत्तेमि / किं मम परकीएसु अञ्चायरेणं / एवं तस्स न सबन्नुपचया पवित्ती / अन्नहा सव्वेसु वि बिंबेसु अरहं चेव ववइसिज्जइ / सो अरिहा जइ परकीओ ता पत्थरलेप्पपित्तलाइयं अप्पणिज्जयं, न पुण पत्थराईसु वंदिज्जमाणेसु कम्मक्खओ। किंतु तित्थयरगुणपक्खवाएणं / अन्नहा संकराइविंवेसु वि बंदिज्जमाणेस कम्मक्खओ होज्जा / मच्छरेण वा परकारियचेइयालए विग्धं आयरंतस्स महामिच्छत्तन तस्स गंट्ठिभेओ वि संभाविजइ / जे पासत्थाइकुदेसणाए वि मोहिया सविहियाणं वा वाहाकरा भवंति / तेसिं पि महामिच्छत्त / एयम्मि य विवज्जासरूवे मिच्छत्ते सह सुबहुँ पि पढंतो अन्नाणी चेव / न हि विवरीयमइणो नाणं कज्जसाहगं, तओ अन्नाणं, "एएस य 'हुंतेमु अइदुक्करा वि तवचरण किरिया न मोक्खसाहिगा / जम्हा सो जीवरक्खामुसावायाइरक्खणं करेंतो वि अविरओ कहिज्जइ, पंचमगुणठाणे देसविरई, छट्ठगुणट्ठाणे सव्वविरई, न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिपमुहा सोलस वि कसाया बंज्झति उइज्जति य / तन्निमि ताओ असुहाओ दीहट्ठियाओ तिव्वाणुभागाओ कम्मपयडीओ बझंति / अओ मिच्छत्तं पढमो बंधहेऊ ||75 // बारसविहा अविरई मणइंदियअनियमो छकायवहो। सोलम नव य कसाया पणुवीसं पन्नरस जोगा // 76 // १"अहङ्कारेण" इति टिप्पनकम् / 2 "स्वभणितप्रतिमणितप्रद्वेषेण'' इति टिप्पनकम् / 3 “परूवेई' इति वा पाठः / 4 “संकराइदेवेसु" इत्यपि / 5 विपर्यासरूपेषु टिप्पनकम् / 6 “होंतेसु इत्यपि /