SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ ॐ श्री शवेश्वरपार्श्वनाथाय नमः .. // सकलागमरहस्यवेदिपरमज्योर्विच्छ्रीमद्विजयदानसूरीश्वरसद्गुरुभ्यो नमः // . नानावृत्तिविभूषिताः तथा चत्वारः प्राचीनाः कर्मग्रन्थाः प्राकृतभाषागाथाबद्धटिप्पनक-यन्त्रकादिना-ऽलङ्कृतः सप्ततिकाभिधः षष्ठः कर्मग्रन्थः तथा प्राकृतभाषानिबद्धटिप्पनक-वृत्तिभ्यां विराजितं सूक्ष्मार्थविचारसारप्रकरणम् तथा परिशिष्टद्वयम् यन्त्र-टिप्पणकादिना समलङ्कृत्य सम्पादकः संशोधकश्च प्रवचनकौशल्याधार--सिद्धान्तमहोदधि-सुविशालगच्छाधिपति-परमशासनप्रभावक.. कर्मसाहित्यनिष्णात-परमपूज्य-स्वर्गताचार्यदेवेश-श्रीमद्विजयप्रेमसूरीश्वर विनीताऽन्तेवासि-निःस्पृहतासलिलनिधि-परमगीतार्थ-परमपूज्या-ऽऽचार्यदेव-श्रीमद्विजयहोरसूरीश्वरविनेयरत्नमुनि-श्रीललितशेखर विजय शिष्यरत्न-मुनि-श्रीराजशेखरविजय. शिष्यःमुनि-श्रीवीरशेखरविजयः प्रकाशिका-भारतीय-प्राच्य-तत्त्व-प्रकाशन-समितिः, पिन्डवाड़ा (राज.)
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy