SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतभ्रं उन्मादेष्वित्यादि / मृदुपूर्वा मृदुसंशोधनपूर्वा, क्रियां मृद्वी संयुक्ता यथा-बदरकपित्थफलादिकं मधुराम्लं (1), उष्ट्रीक्षीमृद्धभनाभ्यन्जनादिका, प्रयोजयेदिति संबन्धः / एवं पूर्वप्रका- | रोरभ्रमांसादिकं मधुरलवणं (2), कुक्कुरैशृगालमांसादिक रेणेत्यर्थः / शोकशल्यं व्यपनयेदित्यादि व्यपनयेदिति इष्टप्रा- मधुरकटुकं (3), श्रीवाससर्जरसादिकं मधुरतिकं (4) तैल. पणसान्वनाश्वासनादिभिः / पञ्चमे मनोदुःखजे / विषजे मृदु- धन्वनफलादिकं मधुरकषायं (5); ऊषकादिकम् अम्ललवणं. पूर्वामित्यादि / मृदुपूर्वा मृदुशोधनपूर्वा, विषघ्नी क्रिया कल्पोप- | (6), चुकादिकम् अम्लकटुकं (7), सुरादिकम् अम्लतिक्तं दिष्टां, कारयेदिति // 34 // 35 // (8), हस्तिनीदधिशुकमांसादिकम् अम्लकषायं (3);त्रपुसीसानिबन्धान निखिलान् दृष्ट्वा वैद्यः श्रीभरतात्मजः / दिकं लवणतिक्तं (10), गोमूत्रवर्जिकादिकं लवणकटुकं भूतविद्यास्पदं स्पष्टं चक्रे श्रीडल्हणः सुधीः // 1 // (11), समुद्रफेनादिकं लवणकषायं (12); कर्पूरजातीफला | दिकं तितकटुकं (13), लवलीफलहस्तिनीघृतादिकं तिक्तकइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत षायं (14); भल्लातकमज्जाहरितालादिकं कटुकषायम् (15); व्याख्यायामुत्तरतत्रे उन्मादप्रतिषेधो नाम एवं द्विरेसमेदाः पञ्चदशधा दर्शिताः / अतः परे रसैत्रितयद्विषष्टितमोऽध्यायः समाप्तः॥ 62 // मेदा वक्ष्यन्ते-हस्तिमांसादिकं मधुरामललवणं (1), शल्यक मांसादिकं मधुरामलकटुकं (2), गोधूमोत्थसुरादिकं मधुराम्लत्रिषष्टितमोऽध्यायः। | तिक्तकं (3), मस्तुतक्रादिकं मधुराम्लकषायं (4), काणकपोअथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः१ | तमांसादिकं मधुरलवणकटुकं (5), शैम्बूकादिमांसं मधुरलवयथोवाच भगवान् धन्वन्तरिः॥२॥ णतिक्तं (6), पद्मकन्दादिकं गुडसंयुक्तं मधुरलवणकषायं (7), तृणशून्याफलशुष्ककुस्तुम्बर्यादिकं मधुरकटुतिक्तकं (8), गोधाअथ भूत विद्या परिसमाप्य औपद्रविके तत्रभूषणानां रस मांसैरण्डतैलादिकं मधुरकटुकषायं (9), गुडूचीशाखामृगामिषभेदादीनामध्यायानां सूचितत्वात् तत्रभूषणानारब्धुकामस्त तुवरकतैलादिकं मधुरतिक्तकषायं (10), रौप्यशिलाजवादिकम् . त्रोतक्रमानुसारेण रसभेदविकल्पाध्यायमाह-अथात इत्यादि / अम्ललवणकटुक (11), हस्तिमूत्रादिकम् अम्ललवणतिक्तं अथात इत्यादि पूर्ववद्याख्येयम् / रसमेदविकल्पमिति रसा (12), सरोमकं हस्तिनीदध्यादि अम्ललवणकषाय (13), मधुरादयः पूर्व व्याख्याताः, रसानां भेदेन द्वित्रिकादिभेदेन मरिचसंस्कृतसुरादिकम् अम्लकटुतिक्तकं (१४),अम्लवेतसादिविकल्पो विभजनं यस्मिन् स तथा, अथवा रसमेदानां विकल्पो कम् अम्लकटुकषायं (15), कीरमांसयुतसुरादिकम् अम्लतिदोषमेदवशादवचारणं यस्मिन् स तथा, तम् // 1 // 2 // तकषायं (16), अविमूत्रादिकं लवणकटुतिक्तं (17), अरुदोषाणां पश्चदशधा प्रसरोऽभिहितस्तु यः॥ ष्कर सरोमकं लवणकटुकषायं (18), समुद्रफेनाविकं लवणत्रिषष्टया रसमेदानां तत्प्रयोजनमुच्यते॥३॥ तिक्तकषायं (19), कृष्णागरुसुरदारुनेहादिर्क कटुतिक्तकषायं : रसमेदकथने प्रयोजनमाह दोषाणामित्यादि / यः पञ्चदश- (20); एवं त्रिकमेदा विंशतिर्दर्शिताः / अतः परं चतुःसंप्रकारो प्रणप्रश्नाध्याये दोषाणां प्रसर उक्तः, तद्रसमेदानां योगाः पञ्चदशप्रकारा वश्यन्ते-गोमूत्रान्वितशिलाजतुप्रमूत्रिषष्ट्याः प्रयोजनमुच्यत इति संबन्धः। अत्र पञ्चदशधेत्युप- तिकं मधुराम्ललवणकटुकं (1), गोमूत्रैकशफशीरादिकं मधुरालक्षणं, तेन दोषभेदानां त्रिषष्टिरपि गृह्यते। अयमभिप्रायः म्ललवणतिक्तकं (2) सैन्धवान्विततकादिकं मधुरामललवणकत्रिषष्टिप्रकाराणामपि दोषैमेदानामुपयोगार्थ रसमेदा उक्ताः॥३॥ षायं (3), लशुनान्वितं सुरादिकं मधुरामलकटुतिकं (4), का जिकान्वितैरण्डतैलादि खदिरान्वितशिलाहादिकं च मधुराम्लअविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा॥ कटुकषायं (5), उदुम्बरान्वितं यवासशर्करादिकं मधुराम्लतिक्तरसमेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् // 4 // | कषायं (6), वार्ताकफलादिकं मधुरलवणतिक्तकटुकं (7), गोमूकीदृशा रसास्त्रिषष्टिमेदान् यान्तीत्याह-अविदग्धा त्रान्विततैलादिकं मधुरलवणकटुकषाय (6), तिलगुग्गुल्वादिकं इत्यादि / अविदग्धा असंयुक्ता एकाकिनः समवायतो भिद्यन्त मधरकटतिक्तकषाय (9). समुद्रफेनशर्कराचित्रकान्वितबदरादि इत्यर्थः / विदग्धाः संयोगतः समवायतश्च संयुक्ता रसान्तर स्वागतः समवायतञ्च सयुका रसान्तर- मधुरलवणतिक्तकषायं (10), सुवर्चलान्वितहस्तिनीदध्यादिसंयोगाद्भिद्यन्ते / विदग्धशब्दः संयुक्त वर्तते, धातूनामनेका-- | 1 'कुकुमकेशरशृगालमांसादिकं' इति पा० / 2 "द्विरसथखात् / भियन्ते एकैकेनानुगमनानेदं यान्तीत्यर्थः / ते रसाः। योनयः' इति पा० / 3 'रसत्रिकसंयोगो वक्ष्यते' इति पा० / तत्र यथासंभवं केचित् संयोगतः केचित् समवायतश्च भिद्यन्ते / 4 'सिञ्चितिकाफलादिकं' इति पा०। 5 'कटुकासंस्कृतगुडादिकं' 1 'वैद्यश्रीभरताङ्गभूः' इति पा०। 2 'अथादयः पूर्ववद् इति पा०। 6 'मथितसंस्कृतसुरादिकं' इति पा० / 7 'आादिकं' व्याख्येयाः' इति पा०।३ 'रसमेदानामुपयोगार्थ दोषभेदा उक्ताः' इति पा०। 8 'शिलाजतुप्रभृतिक' इति पा०। 9 'समुद्रफेनइति पा०। 4 'त्रिषष्टिमेद' इति पा०। 5 'समवायतो दिकादि- संयुक्तं चन्दनं मधुरलवणतिक्तकषायम्' इति पा०। 10 'सुक मेवेन रसद्रल्यान्तरद्वारेण कश्यन्ते' इति पा०। र्चलासंयुक्तकवणापन्वितमदिरादिकं' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy