SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 36 सुश्रुतसंहिताविषयानुक्रमः / - 52.! विषयाः पृष्ठ विषयाः विषयाः पृष्ठं 20 विरेचनौषधपान विधिः 518 3 पञ्चदश विधवमनविरेचन 21 बस्तिकायोग्या नराः 527 21 त्रिविधकोष्टलक्षणम् 518 व्यापत्कथनस् 521 22 क्वचिदास्थापनस्याव२२ पीत विरेचनस्यापथ्यानि 518 4 वमनस्याधोगमनव्याप स्थाय 23 वमने विरेचने च दोषनि कथनम् 521 प्रतिप्रसवः 527 र्गमनक्रमः 518 ५विरेचनस्योर्ध्वगमन 23 बस्त्यनर्हाणां बस्तिदाने 24 विरेचनस्यायोगातियोग व्यापत्कथनम् 521 दोषप्रदर्शनम् 527 लक्षणम् 510 6 सावशेषौषधव्याप 24-28 बस्तेः सर्वाङ्गगत२५ सम्यग्विरिक्तलक्षणानि 518 द्वर्णनम् 521 दोषहरखम् 527-528 26 विरेचने पश्चात्कर्म 518 7 जीर्णौषधव्यापद्वर्णनम् 521 29-31 वातप्रकोपप्रशमने 27-28 विरेचनफलम् 519 8 अल्पदोषहरणव्याप बस्तेः प्राधान्यम् 528 29-31 विरेचनानीं रोगिणः 519 द्वर्णनम् 521 32-33 बस्तिव्यापत्तीनों 32 विरेचनयोग्या रोगिणः 519 9 वातशूल व्यापद्वर्ण निर्देशः 528 33-34 वमन-विरेचनयोषिनि नम् 521-522 षट्त्रिंशत्तमोऽध्यायः 36 1. अयोगव्यापद्वर्णनम् हरणे विशेषः 519 522 1-2 नेत्रबस्तिव्यापचिकित्सितो. 35 विरेचनस्यासम्यक्प्रवृत्ती 11 अतियोगव्यापद्वर्णनम् 522 पक्रमः 528 हेतुः 520 // 12-14 जीवादानव्यापद्वर्णनम् 523 3-5 नेत्रप्रणिधानव्यापद्वर्णनं 36 विरेचनस्य सम्यम्युक्ति 15 आध्मानव्यापद्वर्णनम् 523 तचिकित्साच५२८-५२९ - 16 परिकर्तिकाव्यापलक्षणम् -9 नेत्रदोषव्यापद्वर्णनं 37 दुर्वलस्य दोषहरणे द्वर्णनम् 523-524 तचिकित्सा च 529 विशेषविधिः 17 परिस्रावव्यापद्वर्णनम् 520 524 10-11 बस्तिदोषव्यापद्वर्णनं, 529 18 प्रवाहिकाव्यापर्णनम् 38 स्थानाचलिताना दोषाणा 12-16 बस्तिपीडनदोषमवश्यं निर्हरणं 19 हृदयोपसरणव्यापद्वर्णनम् 524 ___ व्यापद्वर्णनं , 529 कर्तव्यम् 20 विबन्धब्यापद्वर्णनम् 524 17-22 बस्तिद्रव्यदोषव्याप३९ क्रूरकोष्ठस्य संशोधन२१ कासुचिद्वमनविरेचनव्याप. द्वर्णनम् , 529 विधिः त्खन्तरदर्शनम् 524.23-29 शय्यादिदोषव्यापद्वर्णनं 530 4. शोधनस्य स्नेहस्वेदपूर्वक" 22 पूर्वोकव्यापदां हेतवः 524 | 30-50 भयोगाध्मानपरिप्रयोगे हेतुः 52. पञ्चत्रिंशोऽध्यायः 35 कर्तिकापरिस्राव४१ अतिस्निग्धस्य स्नेहविरेचन१-२ नेत्रबस्तिप्रमाणप्रविभागचि प्रवाहिकाहृदयोपसमिषेधः 520 कित्सितोपक्रमः 525 रणाप्रप्रहातियो४२ विषादिपीडितानां संशोधने 3-4 बस्तिप्रशंसा 525 गजीवादानव्यापदा विशेषविधिः 520 5-6 बस्तिसाध्या रोगाः 525 वर्णनं तच्चि४३ स्नेहसात्म्यस्य संशोधन७-९ बस्तिनेत्रप्रमाणम् 525-526 कित्सा 530-531 विधिः 520 1. बालवृद्धयोर्बस्ती विशेषः 526 51 क्रमेण क्रियमाणाना 44 अविज्ञालकोष्ठस्य संशोधने वमनादीनां काला११ वणनेत्रलक्षणम् 526 विशेषः 12 बस्तिनेत्रनिर्माणद्रव्यं वधिः / 531 45 नृपतियोग्यं विरेचनम् 520 - तदाकृतिश्च 526 सप्तत्रिंशत्तमोऽध्यायः 37 46 रूक्षस्य संशोधने दोषाः 520 13-14 बस्ति निर्माणद्रव्यम् 526 1-2 अनुवासनोत्तरबस्ति४७ संशोधनैः कीदृशा दोषा 15-17 प्रहणयोग्यबस्तेः परिकर्म चिकित्सितोपक्रमः 531 हर्तु सुखाः / 520 बन्धविधिश्च 526 3 विरेचनात्सप्तरात्रानन्तरमनुचतुस्त्रिंशत्तमोऽध्यायः 34 18 बस्तिभेदाः 526 वासन विधिः / 531 1-2 वमन-विरेचनव्यापचिकि- 19-20 विशुद्धदेहस्यैव बेहबस्ति 4 अनुवासनबस्तिमात्रा 531 त्सितोपक्रमः 521 / विधानम् 527 / / 5-6 अनुवासन बस्तेः पूर्वकर्म 532
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy