________________ 656 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं षविंशतितमोऽध्यायः। साधितं काकोल्यादिप्रतिवापं यत् सर्पितच्छर्कराप्रक्षेपं पेयमिति अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः॥१॥ तात्पर्यार्थः। अन्ये तु 'तस्मिन् विपक्कं क्षीरे च' इति पठन्ति; यथोवाच भगवान् धन्वन्तरिः॥२॥ तस्मिन् वरुणादिक्वाथे क्षीरे च साधितं सर्पिः सशर्करं पिबेदिति च व्याख्यानयन्ति / धूमं चास्येत्यादि / यथाकालं यथावस्थं वातव्याधिविधिः कार्यः शिरोरोगेऽनिलात्मके // . पयोनुपान सेवेत घृतं तैलमथापि वा // 3 // मधूच्छिष्टप्रभृतिभिः स्नेहमित्रैः कृतो धूमः स्नैहिकः // 5-9 // पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने // 10 // वातव्याधिविधिरिति समस्तो वातव्याधिविधिबर्बाह्य आभ्य | विदध्यात्रैवृतं धीमान् बलातैलमथापि वा // न्तरोऽपि कर्तव्यः; तत्र बाह्यः स्नेहखेदाभ्यङ्गपरिषेकोपनाहशि | पानाभ्यञ्जनेत्यादि / त्रैवृतम् अपतानकचिकित्सितोकं, बलारोबस्तिनस्यादिः, आभ्यन्तरस्तु स्नेहपानानुवासननिरूहादिः / / तैलं मूढगर्भचिकित्सितोक्तम् // १०॥पयोनुपानमिति वातस्य पित्तानुबन्धस्य घृतं, कफानुबन्धस्य | तैलम् / यद्यपि वातव्याधिचिकित्सितातिदेशेनैव घतलयोः भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः॥१२॥ पानं प्राप्तं, तथाऽपि नियमार्थमेतद्वचनं; अथवा पयोनुपानप्रा भोजयेदित्यादि / रसैः मांसरसैः / सुसंस्कृतैः वातहरद्रव्यप्यर्थः अथवा स्नेहादिप्रयोगपरिसमाप्ती प्रायोगिकमेतद्विधानम् साधितैः // 11 // // 1-3 // पित्तरक्तसमुत्थानौ शिरोरोगी निवारयेत् // मुगान् कुलत्थान्माषांश्च खादेच्च निशि केवलान् // शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः // 12 // क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्रसिताजलैः॥ कटूषणांश्च ससर्पिष्कानुष्णं चानु पयः पिबेत् // 4 // ___ इदानीं पित्तजरक्तजयोस्तुल्यचिकित्सितत्वात् संक्षेपार्थमुभपिबेद्वा पयसा तैलं तत्कल्कं वाऽपि मानवः॥ योरेकं चिकित्सितमाह-पित्तरक्तेत्यादि / शिरोलेपैःमधुरकादिमुद्गानित्यादि। मुद्दानां वातकरत्वेऽपि माषाणां श्लेष्मकरत्वेऽपि द्रव्यकृतैः, परिषेकैश्च शीतलैः क्षीरेक्षुरसादिकृतः / तान्येव व्याधिप्रत्यनीकत्वाद्योगशक्तरचिन्त्यलाचोपयोगः। कटूष्णानिति परिषेकद्रव्याण्याह-क्षीरेश्वित्यादि / सिताजलं शर्करोदकम् कटूष्णद्रव्यसंस्कृतान् , ससर्पिष्कान् सघृतान् / तैलं तिलतैलम् / // १२॥तत्कल्कं मुद्दादिकल्कं; अन्ये तिलकल्कमाहुः, तन्नेच्छति गयी नलवञ्जलकलारचन्दनोत्पलपद्मकैः // 13 // जेजटश्च // 4 // वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः॥ वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत् // 5 // शिरस्प्रलेपैः सघृतैर्वैसपैंश्च तथाविधैः // 14 // तत्सिद्धैः पायसैर्वाऽपि सुखोष्णैर्लेपयेच्छिरः॥ मधुरैश्च मुखालैपैर्नस्यकर्मभिरेव च // चिन्नैर्वा मत्स्यपिशितैः शरैर्वा ससैन्धवैः॥ 6 // शिरोलेपद्रव्याण्याह-नलेत्यादि / नलः शुषिरपर्वा खनाचन्दनोत्पलकुष्ठैर्वा सुलक्ष्णैर्मगधायुतैः // मख्यातः, वजुलो वेतसः, कहार रक्तोत्पलं, चन्दनं रक्तचन्दस्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम् // 7 // नम्, उत्पलं नीलोत्पलं, शैवलं दूर्वा, अम्भोरुहं पद्मम् / वैसपैश्च वरुणादौ गणे क्षुण्णे क्षीरमोदकं पचेत् // तथाविधैरिति विसर्पचिकित्सितोक्तैः प्रलेपैः (चि.अ. 17); 'क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत् // 8 // तानि तु उशीरलामजकचन्दनस्रोतोजमुक्कामणिगैरिकाणि / ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः॥ तथाविधैरिति वचनाद्रक्तपित्तविसर्पप्रलेपप्रकारैर्न तु कफवाततस्मिन् विपक्के क्षीरे तु पेयं सर्पिः सशर्करम् // 9 // विसर्पलेपद्रव्यप्रकारैरित्यर्थः / / मधुरैः काकोल्यादिभिः / धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक् // नस्यमत्र मधुरद्रव्यसंस्कृतेन स्नेहेन कृतम् / पित्तरक्तसमुत्थान आभ्यन्तरविधि प्रतिपाद्य बाह्यविधिमाह-वातघ्नसिद्धैरि- शिरोरोगी निवारयेदित्यत्रापि संबन्धनीयम् // 13 ॥१४॥त्यादि / वातघ्नानि भद्रदादीनि / सेको धारासेकः / तत्सिद्धैः आस्थापनविरेकैश्च पथ्यैश्च स्नेहबस्तिभिः॥१५॥ पायसैः वातहरद्रव्यसिद्धगोक्षीरपायसैरित्यर्थः / लेपयेत् उपनाह-क्षीरसपिहितं नस्यं वसा वा जाङ्गला शुभा॥ . येत् / खिनेर्वा मत्स्यपिशितैरिति मत्स्यमांसः खिन्नैर्वा शिरस्युप शिरस्युप- इदानीं रक्तजे पित्तजे च शिरोरोगे वमनं विहाय कर्मच. नाहः / कृशरैर्वेति तिलतण्डुलमाषकृतयवाग्वोपनाहः, कृशर तुष्टयं निर्दिशन्नाह-आस्थापनैरित्यादि / आस्थापनादिभिः शब्दोऽकारान्तोऽप्यस्ति / चन्दनादिभिर्वा श्लक्ष्णपिष्टैरुपनाहः / |पित्तरक्तसमुत्थितौ शिरोरोगी निवारयेदिति संबन्धः / पथ्यस्निग्धस्यैत्यादि / स्निग्धस्य कुलीररसचतुर्गुणे साधितं तैलं नस्यं स्य | शब्द आस्थापनादिभित्रिभिः संबन्धनीय: / पथ्यैः हितैः / स्यादिति पिण्डार्थः / वरुणादावित्यादि / क्षुण्णे जर्जरीकृते / तेन वक्ष्यमाणोत्पलादिनाऽऽस्थापनं विरेचनं च मधुरद्रव्यकृतं, तस्मिन् विपक्के क्षीरे खिति वरुणादिगणसिद्ध क्षीरे चतुर्गुणे स्नेहबस्तयस्तु मधुरकन्दक्षीरघृतादिकृताः / क्षीरसर्पिरत्र मथ्य१ 'कटूष्णान् समसर्पिष्कान्' इति पा०। 2-3-4 'लिग्थैः मानक्षीरोत्पन्ननवनीतजातम् // १५॥इति पा०॥ १'शजशैवलयष्ट्याह' इति पा० /