SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ 498 * निबन्धसंग्रहाख्यन्याख्यासंवलिता [चिकित्सास्थानं PAAAAAAAAMRA विदार्याः सुकृतं चूर्ण स्वरसेनैव भावितम् // पीत्वा नरः शर्करया सुयुक्तां सर्पिर्मधुयुतं लीट्वा दश स्त्रीरधिगच्छति // 23 // कुलिङ्गवद्धृष्यति सर्यरात्रम् // 36 // एवमामलकं चूर्ण स्वरसेनैव भावितम् // अश्वत्थेत्यादि / शुक्षा अग्रपल्लवाः / हृष्यति सकामो भवति / शर्करामधुसर्पिभिर्युक्तं लीढ़ा पयः पिबेत् // 24 // उडम्बरसमम् उदुम्बरफलप्रमाणम् / खयंगुप्ता कपिकच्छूः / एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति // इक्षुरकः कोकिलाक्षः 'तालमखाना' इति लोके / उच्चटा खरसेनैव विदार्या एव, शर्करासर्पिःक्षौद्रयुतं लीवाऽनन्त शणघण्टाकारः खल्पविटपः प्रायशो हिमवति सरयूनदीतीरे रमनुपानं पयः पिबेत् // 23 // 24 // दृश्यते / एवमिति सशर्करधारोष्णक्षीरेण; खजाहतं मन्थापिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते // 25 // नहतम् // 27-36 // शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम् // | गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम् // कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत् // 26 // | यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु // 37 // महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः॥ क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः॥ | वाजीकरणहेतोर्हि तस्मात्तत्तु प्रयोजयेत् // 38 // पिप्पलीत्यादि / बस्ताण्डे अजमुष्की / शिशुमारस्य 'अण्डे' इति शेषः / कुलीरः कर्कटकः, 'गृहचेटक' इत्यन्ये, 'कुलीरो ___ गृष्टीनां प्रथमप्रसूतानां, वृद्धवत्सानामेकवर्षवत्सानामित्यर्थः / मत्स्यविशेष' इत्यपरे / कूर्मः कच्छपः / नको मत्स्यभेदः, माषपर्णभृतां माषपणेन पोषितानां, माषपर्णग्रहणं फलव्युदा सार्थ, ते च माषपर्णा हरिता अभिप्रेता न शुष्काः 'घडियाल' इति लोके / अण्डमत्र प्राणाधारो वर्तुलः, नतु // 37 // 38 // मुष्कः / ऋषभो वृषभः / बस्तः छागः / तेषां शुक्राणि गुरू एते वाजीकरा योगाःप्रीत्यपत्यबलप्रदाः॥ पदेशात् तदाधारभूतान्येवाण्डानि // 25 // 26 // - | सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया // 39 // अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः॥२७॥ इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरण- . पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति // चिकित्सितं नाम षड्विंशोऽध्यायः // 26 // विदारिमूलकल्कं तु शृतेन पयसा नरः // 28 // | प्रीतिः मनःसुखम् , अपत्यं सन्ततिः, बलं देहस्योपचयल. उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते // क्षणं शक्तिलक्षणं वा / विशिष्टशोधनविशुद्धशरीराणां कृतसंमाषाणां पलमेकं तु संयुक्तं क्षौद्रसर्पिषा // 29 // | सर्जनानामेव यथोक्तं फलं भवति नान्यथेति दर्शयन्नाहअवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः॥ .. सेव्या विशुद्धोपचितदेहैरिति; पूर्व विशुद्धाः कृतसंसर्जनत्वात् क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह // 30 // पश्चादुपचिताः // 39 // शीतान् घतयुतान् खादेत्ततः पश्चात् पयः पिबेत् // इति श्रीडल्ह(हणविरचिंतायां निबन्धसंग्रहाख्यायां सुश्रुतव्यानक्रमूषिकमण्डूकचटकाण्डकृतं घृतम् // 31 // ख्यायां चिकित्सास्थाने षड्विंशतितमोऽध्यायः॥ 26 // पादाभ्यनेन कुरुते बलं भूमि तु न स्पृशेत् // यावत् स्पृशतिनो भूमिं तावद्गच्छेन्निरन्तरम् // 32 // | सप्तविंशतितमोऽध्यायः। खयंगुप्तेक्षुरकयोः फलचूर्ण सशर्करम् // धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत॥३३॥ अथातःसर्वोपघातशमनीयं रसायनं व्याख्यास्यामः उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते॥ यथोवाच भगवान धन्वन्तरिः॥२॥ शतावर्युचटाचूर्ण पेयमेवं बलार्थिना // रसादिधातूनामयनमाप्यायनम् , अथवा भेषजाश्रितानां खयंगुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः॥ 34 // रसवीर्यविपाकभावाणामायुर्बलवीर्यदााणां वयःस्थैर्यकराणागुप्ताफलं गोक्षुरकाच्च बीजं मयनं लाभोपायो रसायनम्; वर्धकं स्थापकमप्राप्तप्रापर्क तथोच्चटां गोपयसा विपाच्या वेत्यर्थः / द्विविधं रसायनं-कुटीप्रावेशिकं, वातातपिकं च; खजाहतं शर्करया च युक्तं पुनश्च त्रिविधं-काम्यं, नैमित्तिकम् , आजनिकं च; 'प्राणपीत्वा नरो हृष्यति सर्वरात्रम् // 35 // | मेधाकामः श्रीकाम' इत्यादिकं काम्यं, नैमित्तिकं व्याधिनिमित्तं माषान् विदारीमपि सोचटां च शिलाजतुभल्लातकतुवरकाद्यम्, आजनिक क्षीरघृताभ्यासादिक्षीरे गवां क्षौद्रघृतोपपन्नाम् // कम्। पुनश्च द्विविधं-संशोधनसंशमनमेदेन; दोषस्य 1 'खीरधिरोहति' इति पा० / 2 'ग्रामचटकः' इति पा०। 1 'माषाः पर्णवन्तः' इति पा०। 2 'सर्वबाधाशमनीयं' इति 3 'शुक्राणां दुरुपादेयत्वात्तदाधारभूतान्यण्डानि प्राधाणि' इति | पा०। ३०प्रभावपरमायुर्बलवीर्याणां' इति पा०। 4 'दोषस्य पा०। 4 'तेन' इति पा०। 5 भाषयूषं इति पा०। पापस च' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy