SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सूत्रस्थानम् / 13 पृष्ठ 210 213 لقد سمی गुणाः 21. 200 208 विषयाः विषयाः विषयाः अथ मधुवर्गः७ 172-173 मार्दीकमद्यगुणाः 210 | 220-221 गोमूत्रगुणाः 213 132 मधुनः सामान्यगुणाः 207 174 खाजूरमद्यगुणाः 222 माहिषमूत्रगुणाः 133 मधुनो मेदाः 207 175 सामान्यसुरागुणाः 223 छागमूत्रगुणाः 213 134-139 पौतिकामधुजातीनां 176 श्वेतसुरागुणाः 210 224 मेषीमूत्रगुणाः 213 प्रत्येकं गुणाः 207 177 प्रसन्नागुणाः 210 225 आश्वमूत्रगुणाः 213 140 नवस्य पुराणस्य च 178 कुधान्यसुरागुणाः 226 गजमूत्रगुणाः 213 . मधुनो गुणाः 2 179 आक्षिकीसुरागुणाः 210 227 गर्दभमूत्रगुणाः 213 141 पक्कामयोर्मधुनोर्गुणाः 208 180 कोहल-जगलयोर्गुणाः 210 228 उष्ट्रमूत्रमानुषमूत्रयो 142 मधुनो योगवाहित्वम् 208 181 बक्कसगुणाः 210 143-145 मधुन उष्णविरोधि- 182 गुडशीधुगुणाः 229 उक्तान्यखिलद्रव्याणि खदर्शनम् 2 183 शर्कराशीधुगुणाः 210 कालदेशाभिज्ञेन 146 वमनविषये उष्णेना१८४ पक्करसशीधुगुणाः 210 भिषजा प्रयोप्यविरोधः 208 185 अपक्चरसशीधुगुणाः 211 कव्यानि 214 - 147 मध्वजीर्ण कष्टावहम् 186 आक्षिकशीधुगुणाः 211 षट्चत्वारिंशोऽध्यायः 46 अथेचवर्गः 8 187 जाम्बवशीधुगुणाः 1-2 अन्नपानविध्यध्या१४८ इक्षणा सामान्यगुणाः 208 सुरासवगुणाश्च 211 योपक्रमः 214 188 मध्वासवगुणाः 211 149-150 इथूणां द्वादश 3 प्राणिनामाहारविषये 189 मैरेयकगुणाः जातयः 211 208 सुश्रुतस्य प्रश्नः 214 151-155 इक्षुविशेषाणां 190 इक्षुरसासवगुणाः 211 191 मधूकपुष्पशीधुगुणाः 211 धान्यवर्गः 1 गुणकथनम् 192 नवमद्यस्य दोषाः 156 इक्षणामवयवविशेषेण 4 विविधशालीनां नामतो 193 जीर्णमद्यस्य गुणाः निर्देशः 214 गुणविशेषः 200 194-195 अरिष्टगुणाः 157 दन्तनिष्पीडितेक्षुरसस्य 5 शालीनां सामान्यगुणाः 215 211 6 लोहितशालिगुणाः 215 ..' गुणाः 209 / 196 पिप्पल्याचरिष्टगुणाः 211 7 इतरशालीनां क्रमशोऽ१५८ यत्रनिष्पीडितेक्षुरसस्य 197 शेषारिष्टगुणाः 211 पगुणलम् 215 अग्निपक्कस्य च गुणाः२०९ 198-202 मद्यदोषाः 211-212 8-9 षष्टिकमेदास्तद्गुणाश्च 159 फाणितस्य गुणाः 209 215 203 मद्यस्य गुणाः .. 212 1. गौरषष्टिकगुणाः 16. गुडगुणा. .. 201 / 204-205 कथं मा मादयति 212 215 11 शेषषष्टिकगुणाः १६१पुराणगुडगुणाः 206 शारीरदोषभेदेन 209 __ मदभेदः 161-163 गुडस्य संस्कारविशेषेण 12 व्रीहिमेदाः 212 215 . 'नामान्तरं गुणाश्च 209 207-209 मानसदोषेण 13 व्रीहीणां सामान्यगुणाः 215 164 गुडसंस्कारेऽपनीयमानस्य मदभेदः 212 14 कृष्णव्रीहिगुणाः 215 मलस गुणाः 209 210 शुक्तगुणाः 212 15-17 भूमि विशेषेण शाल्यादीनां 165 शर्करागुणाः 211 शुक्तसंधितानां कन्दा गुणविशेषाः 215-216 166 मधुशर्करागुणाः 209 दीनां गुणाः 18 उत्पाट्यान्यत्र रोपित१६७ यवासशर्करागुणाः 209 212 शुक्तस्य योनिभेदेन शालिगुणाः 216 168 अवशिष्टशर्कराणां गुणाः२०९ गुणाः ___ 212 19 छिन्नरूढशालिगुणाः 216 169 मधुकपुष्पोत्थफाणितस्य 213 तुषाम्बुसौवीरक 2. शालिवर्गोपसंहारः गुणाः योर्गुणाः 21 कोरदूषकादीनि अथ मद्यवर्गः९ 214-216 धान्याम्लगुणाः 213 कुधान्यानि 216 140-151 मद्यानां सामान्य अथ मूत्रवर्गः 10 2 2-23 कोद्रवादिगुणाः 216 गुणकर्माणि 210 | 217-219 मूत्रसामान्यगुणाः 213 / 24 प्रियङ्गुगुणाः 216 215
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy