SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। 425 - मापेषु मत्स्यपिशितवेशवारो वा, बिल्वपेशिकात- | यथासंभवं सारो मज्जा / अत्रानुक्तमपि क्षीरं स्नेहफलकल्कपाक गरदेवदारसरलारामाहरेणुकुष्ठशतपुष्पैलासुराद- | निष्पत्तये कल्पनीयम् / उत्कारिका लप्सिका। चूर्णितेष्वित्यादि / धिमस्तुयुक्त उपनाहः, मातुलुङ्गाम्लसैन्धवघृत मिश्रं | पिशितवेशवारः मांसमयो वेशवारः खानिष्कापरपर्यायः / अन्ये मधुशिनुमूलमालेपस्तिलकल्को वेति वातप्रबले॥७॥ तु 'नलमीनमत्स्यामिषवेशवारो वा' इति पठन्ति, व्याख्या नयन्ति च-नलमीनो रोहितभेदः, पामरेषु 'मिउक्व' इति ___ तत्र दोषदूष्ययोः पूर्व दूष्यचिकित्सितमेव निर्दिशन्नाह-तत्रे प्रसिद्धः, तीरभुक्तौ तु जनास्तं तिलपित्तमाहुः; तद्ब्रहणं विशेषार्थ, त्यादि / बहुवातत्वेन हेतुना रूक्षमस्निग्धं, म्लानं शुष्यदङ्ग, मत्स्यशब्देन तु सर्वे एव गृह्यन्ते। अन्ये तु 'आनूपमत्स्यामिषयस्य देहिनस्तस्माइते इत्यर्थः / मार्गावरणं मार्गावरोधनं, तस्मा वेशवारैः' इति पठन्ति, आमिषशब्देनानूपमांसमाहुः / तथा च हुष्टशोणितं प्रकुपितरुधिरम् / असकृत् अनेकवारान् / अव वातरक्ते चरकः-"औदकप्रसहानूपवेशवाराः सुसंस्कृताः / सिचेत् स्रावयेदित्यर्थः / दोषचिकित्सितमाह-ततो वमनादि जीवनीयौषधस्नेहयुक्ताः स्युरुपनाहने" (च.चि.अ. २९)भिरित्यादि / आदिशब्दाद्विरेचनास्थापनांनुवासनादिभिरुपक्रमै इति / 'विचित्रमत्स्यपिशितवेशवारो वा' इति क्वचित् / बिल्वेश्चिकित्साधिकारोक्तैः / उपपाद्य योजयित्वा / प्रतिसंसृष्टभक्त त्यादि बिल्वपेशिकादि पेष्यं, सुरादि तस्य पेषणाय द्रवद्रव्यं; मिति प्रतिसंसृष्टं पेयादिक्रमेण त्य(यु)क्तं भक्तं यस्य पुरुषस्येत्यर्थः। | बिल्वपेशिका बालबिल्वगिरः, सरला त्रिवृत् / मातुलुङ्गेत्यादि / वातप्रबले वातरक्ते / पुराणघृतं कालेनैव पक्वम् / तत्र पाणिगतं | मातुलङ्गादिमिः सह शोभाजनकमूलं ससैन्धवमालेपः / तिलवातरक्तमूर्ध्वगतदोषेण, पादगतं वातरक्कमधोगतेन दोषेण कल्को वेति तिलानां मातुलुङ्गादिरसपिष्टानां पूर्ववदेवालेप भवति; तत्र पाणिगते कफपित्तानुबन्धे वमनविरेचने, तत्रैव इत्येके, केवल एव तिलकल्क इत्यन्ये // 7 // जीर्णघृतपानं; पादगते वातानुबन्धे आस्थापनपूर्वकमनुवासनम् / तत्रैकं शुद्धिदिनम् , अन्नसंसर्जनदिनानि षट्, अष्टमे स्नेहाङ्ग- पित्तप्रबले द्राक्षारेवतकट्फलपयस्यामधुकचन्दभोजनं, नवमे पुराणघृतपानमिति / अजाक्षीरमर्धतैलं यष्टिम- नकाश्मर्यकषायं शर्करामधुमधुरं पाययेत्, शतावधुकर्षयुक्तं; तदेव पृश्निपादिसिद्धं, शुण्ठ्यादिसिद्धं, श्यामादि- रीमधुकपटोलत्रिफलाकटुरोहिणीकषायं, गुडूचीसिद्धं वा, इत्येवं चतुर्प योगेष्वजाक्षीरमर्धतैलममिसंबध्यते; कषायं वा, पित्तज्वरहरं वा चन्दनादिकषायं शर्कतत्रार्धतैलमिति अजाक्षीरस्य भागद्वयं तैलस्यैक इत्यर्थः / शृगा- रामधुमधुरं, मधुरतिक्तकषायसिद्धं वा सर्पिः लविक्षा पृश्निपर्णी, तया सिद्धं क्षीरपाककल्पनया। श्यामा बिसमृणालभद्रश्रियपद्मककषायेणार्धक्षीरेण परित्रिवृद्विशेषः, 'वृद्धदारुक' इत्यन्ये / राना सुरसा। सुषवी पानी. यवल्ली। पुराणघृततैलं निर्दिश्य पक्कतैलं निर्दिशन्नाह-द्विपश्च क्षुकषायमित्रैर्वा मस्तुमद्यधान्याम्लै; जीवनीयसिमूलीत्यादि / द्विपञ्चमूलीं कषायकल्पेन विपाच्य पादशेषेण तेना इन वा सर्पिषाऽभ्यङ्गः, शतधौतघृतेन वा, काको ष्टगुणेन क्षीर साधयेत् , क्षीरशेषमवतार्य तेन मधुकादिकल्क- | ल्यादिकल्ककषायविपक्केन वा सर्पिषा; शालिषष्टिकयुक्तं तैलं साधयेदिति / सुरभिः राना। प्रतिवापः प्रक्षेपः। पानादिष्वित्यादिशब्दादभ्यङ्गपरिषेकादयः / शतावरीत्यादि नलवञ्जलतालीसशृङ्गाटकगलोज्यगौरीगैरिकशैव'सिद्धं तैलम्' इति शेषः। मयूरकोऽपामार्गः। क्षीरविदारी लपनकपनपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतदीर्घकन्दा भृशं मधुरा / तृणपञ्चमूली "कुशकाशनलदर्भकाण्डे- | मिश्रः, वातप्रबलेऽप्येष सुखोष्णःप्रदेहः कार्यः॥८॥ क्षुका" (सू.अ.३८) इति तृणसंज्ञा / शतपाकमिति बलाक्काथक- पित्तानुबन्धस्य चिकित्सां निर्दिशबाह-पित्तेत्यादि / आरेल्काभ्यां शतशः कृत्वा विपाच्य प्रयोज्यं; श्रीजेजटस्तु बला- | वतकः किरमालकः / पयसा अर्कपुष्पी, क्षीरविदारिकेत्यन्ये / तैलं मूढगर्भोक्तमाह, शतपाकं तु सहस्रपाकतुल्यमेवाह / एते | शतावरीत्यादि / मधुराणि काकोल्यादीनि, तिक्तानि पटोलाच योगा दोषादीनवेक्ष्य यथावस्थं योज्याः। अन्तःपरिमार्जन- दीनि, कषायाणि त्रिफलादीनि, तेषां कषायकल्काभ्यां सिद्ध मभिधाय बहिःपरिमार्जनं निर्दिशन्नाह-वातहरेत्यादि / वात- घृतं पाययेदित्यर्थः / बिसेत्यादि / बिसं भिषण्टकमिति लोके, हरं दशमूलम् / अम्लैरिति सुरासौवीरकतुषोदकादिभिः। प्रदेहः मृणालं पद्मनालं, भद्रश्रियं शुक्लचन्दनम् / परिषेकः सर्वतो प्रलेपः / तत्रेत्यादि तत्र चूर्णितेषु यवादिषु पञ्चसु प्रत्येकं काको- | धारासेचमम् / क्षीरेत्यादि / क्षीरेक्षुरसाभ्यामेको योगः, मधुल्यादिवचान्तकल्कमिश्रेषूपनाहार्थ सर्पिस्तैलवसामजदुग्धसिद्धाः | कादिभिर्द्वितीयो योगः, द्राक्षादिकषायमित्रैर्मस्त्वादिभिस्तृतीयः। पञ्च पायसा व्याख्याताः। ते तु नातिद्रवा नातिसान्द्राः प्रदेह- जीवनीयेत्यादि / काकोल्यादिकषायकल्कविपक्केन सर्पिषाऽभ्याः, योग्या योज्याः। पयसा संस्कृताः पायसाः / यद्यपि सपिर- शतधौतघृतेन वाऽभ्यङ्ग इत्यर्थः / शालीत्यादि / वजुलो वेतसः, दीनि संस्कारकत्वेनोपन्यस्तानि तथाऽपि पय एव प्रधानमिति | गलोज्यं पद्मबीजं, गौरी हरिद्रा, शैवलं शैवालम् / धान्याम्लं तद्यपदेशः / स्नैहिकफलानि तिलैरण्डातसीबिभीतकादीनि, तेषां १'केचित्' इति पा०। २"कटुरोहिणीकल्क' इति पा० / १'सुरभी' इति पा०। | 3 'बिशण्डकमिति' इति पा०। पेवर
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy