SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीः सुश्रुतसंहिताया विषयानुक्रमः। सूत्रस्थानम् 1 Poinwwwwwwwwwww विषयाः विषयाः पृष्ठं विषयाः पृष्ठं प्रथमोऽध्यायः 1 - 20 आयुर्वेदस्य क्रमागतिः द्वितीयोऽध्यायः 2 1-2 वेदोत्पत्त्यध्यायोपक्रमः 1 (गुरुपरंपरा) 5 1-2 शिष्योपनयनीयाध्यायो३-४ औपधेनवादीनामायुर्वेदा- . 21 धन्वन्तरेरात्मपरिचयदानम् 5 पक्रमः ध्ययनार्थ धन्वन्तरिसमी. 22 आयुर्वेदाधिष्ठानभूतपुरुष 3 शिष्यपरीक्षा पगमनम् निरूपणम् 5 1-2 4 आयुर्वेददीक्षाविधिः 10 . ५धन्वन्तरिकृतमौपधेनवादीनां 23 व्याधीनां सामान्यनिरूपणम् 6 5 आयुर्वेदाध्ययनाधिकारिणः११ 24 व्याधीनां चखारो मेदाः खागतम् 6 शिष्यस्य कर्तव्यनिरूपणं 11 (1) आगन्तुव्याधयः 6 आयुर्वेदस्याथर्ववेदो 7 शिष्य विषये गुरोः (2) शारीरव्याधयः पारसम् - प्रवृत्तिनियमः 11 7 आयुर्वेदस्य शल्याद्ययावहानि 2 (3) मानसव्याधयः / 8 आतुरे वैद्यस्य कर्तव्यम्११-१२ 25 (4) खाभाविकव्याधयः 6 (1) शल्यलक्षणं 9-10 आयुर्वेदानध्ययनकालाः 12 (2) शालाक्यलक्षणं 26 व्याध्याश्रयकथनम् तृतीयोऽध्यायः 3 27 व्याधिनिग्रहहेतवः (3) कायचिकित्सालक्षणं 3 -2 अध्ययनसंप्रदानीयाध्यायो(४) भूतविद्यालक्षणं 3 28 संशोधनादिष्वाहारस्य पक्रमः 12 (5) कौमारभृत्यलक्षणं 3 प्राधान्यवर्णनं, औष 3 प्रतिस्थानमध्यायसंख्या 12 (6) अगदतन्त्रलक्षणं 3 धीनां स्थावरजङ्गम. 4-11 सूत्रस्थानाध्याय(७) रसायनतन्त्रलक्षणं 3 भेदेन द्वैविध्यवर्णनं च 7 नामानि 12-13 8(8) वाजीकरणतन्त्रलक्षणं 3 29 चतुर्विधाः स्थावरौषध्यः 7 | 12 सूत्रस्थाननिर्वचनं 13 9 अष्टानामझानां संक्षेपतो 30 चतुर्विधा जङ्गमौषध्यः 8 13-14 निदानस्थानाध्यायनामानि 13 लक्षणं 31 औषधीनां चिकित्सोपयोग्य. 14 निदानस्थाननिरुक्तिः 13 10-11 शल्यज्ञानं प्रधानीकृत्य वयववर्णनम् 15-17 शारीरस्थानाध्यायनामानि 13 समप्रायुर्वेदोपदेशार्थमोप३२ पार्थिवा औषध्यः 18-25 चिकित्सास्थानाध्यायधेनवादिभिः कृता 33 कालकृतौषधनिरूपणम् .8 नामानि 13-14 प्रार्थना 34 कालकृतौषधप्रयोजनम् 8 26 चिकित्सास्थाननिरुक्तिः 14 12-13 औपधेनवादिभिः सुश्रुताय 35 पूर्वोक्तचतुर्विधौषधस्य शा- 27-28 कल्पस्थानाध्यायनामानि 14 प्रश्नाधिकारप्रदानम् 4 | रीरविकारप्रकोपकप्रशम- 28 कल्पस्थाननिरुक्तिः 14 14 सुश्रुतं प्रत्यायुर्वेदप्रयोजन कत्वम् | 29-30 उत्तरतन्त्राद्याध्यायस्य औकथनम् |36-37 आगन्तुकानामाश्रयमेदेन पद्रविकनामकरणे हेतुः 14 15 आयुर्वेदनिरुक्तिः - 4 चिकित्सा 931-34 शालाक्यतन्त्राध्याय१६ शल्यतत्रस्य प्रत्यक्षादि- 38 उक्तचतुष्टयोपसंहारः नामानि 14 प्रमाणाविरुद्धत्वं 4 39 प्रथमाध्यायोकार्थस्य 35-37 कौमारतन्त्राध्यायनामानि 15 17 शल्याणस्याथखनिरूपणम् 4 चिकित्सितबीजखकथनम् | 38-40 कायचिकित्साध्यायनामानि 15 18 आयुर्वेदतन्त्रेषु शल्यतन्त्रस्य / 40 एतत्तत्रान्तर्गतस्थानाध्याय- 41 भूतविद्याध्यायनामानि 15 संख्यानिरूपणम् 10 42 तत्रभूषणाध्यायनामानि 15 19 अस्य तन्त्रस्य प्रशंसा 5 41 सुश्रुततन्त्राध्ययनफलम् 10 43 उत्तरतन्त्रनिर्वचनम् 15 श्रेष्ठयम्
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy