SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 292 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं नि० सं०-इदानी प्रतिदोषमुपद्रवान दर्शयन्नाह-मक्षिको- स्मृता मेहास्तेषामेतास्तु तत्कृताः' -इत्यने वक्ष्यते, तथाऽपि पसर्पणमित्यादि / अवदरणं विदरणम् / अम्लीका अन्लोद्गारः। जालिनी पित्तोत्तरा ज्ञेया, तद्वचनस्य बाहुल्येनोक्तलान् / महती वमथुः छर्दिः / परिधूपनं समन्ततस्तापः / दाहोऽग्निद- स्थूला / अल्पाचितेति सूक्ष्मपिडकावेष्टिता // 15-19 // ग्धस्येव / लौल्यं सर्वरसाभिकाला वातजग्रहणीवत् // 13 // न्या०च-पश्चादाविनामुपदवाणां प्रसङ्गेन पिडकानां न्या०च०-तत्र प्रमेहाणामुपेक्षया प्रमेहातियोगाद- पश्चाद्धाविनीनामुपद्रव विशेषाणां संप्राप्तिं दर्शयन्नाह-तत्र तिप्रमेहदुष्टमेदसामतिप्रवृद्धधातुक्षयकृतवातयतपूर्वावस्थित- वसामेदोभ्यामित्यादि / तत्र वसा मांसनेहः सकलशरीरस्नेह कफपित्ताभ्यां चोपद्वा जायन्ते, तान् यथादोषं दर्श- इत्यन्ये, पिडकासंप्राप्ती चरके ओजोग्रहणात् ; ओजश्व सकलयत्राह-मक्षिकोपसरणमित्यादि / मक्षिकोपसरणादयः शरीरस्नेहशुक्रस्थितः / तदुक्तं चरके-'गुरुस्निग्धाम्लकासान्ताः कफजानाम् / मक्षिकोपसरणं मधुराहारस्य मूत्र लवणान्यतिमात्रं समनताम् / द्वमन्नं च पानं च निद्रास्वेदश्लेष्मणां मधुरीभावात् / कासः कफजानां वातजानां मास्थामुखानि च // त्यक्तव्यायामचिन्तानां संशोधनमकुर्वचोपद्वेषु पठ्यते; तत्र सामात् कफजकासस्थाईता, ताम् / श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते / दैरावातजस्य तु शुष्कता / वृषणावदरणादयः पाण्डुरोगान्ताः वृतगतिर्वायुरोज आदाय गच्छति / यदा बस्ति तदा कृच्छो पित्तजानाम् / हृद्रोगादयः श्वासान्ता वातजानाम् / लौल्यं मधुमेहः प्रवर्तते // समारुतस्य पित्तस्य कफस्य च मुहरसेपु गृद्धिः, वातजग्रहणीवन्याधिशभावात् / तदुक्तं वात- मुहुः / दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः / / उपेक्ष. ग्रहण्यां-"गृद्धिः सर्वरसानां" (च. चि. अ. 15) इति / याऽस्य जायन्ते पिडकाः सत दारुगाः / मांसलेष्ववकाशेषु इदानीं प्रापं निर्दिष्टमुपसंहरनुपद्रवाणां पृथग्व्याधित्वं | संधिष्वपि च मर्मसु // शराविका कच्छपिका जालिनी निरस्यन्नाह-एवमेते इत्यादि / विंशतिप्रमेहाः सोपद्रवाः सर्षपी तथा / अलजी विनताख्या च विद्धी चेति सप्तमी" सह उपद्रवैर्वर्तन्ते, न पृथगेते व्याधय इत्यर्थः // 13 // (च. सू. अ. 17) इति; सर्वमेहविषयोऽयम्, उपेक्षा मधुमेहे वायोरावरणवचनात् / यथाऽऽह चरकः-"श्लेष्मा तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषै me पित्तं च मेदश्च मांसं चाति प्रवर्धते / तैरावृतगतिर्वायुरोज श्वानुगतधातोः प्रमे हिणो दर्श पिडका जायन्ते / आदाय गच्छति // यदा बस्ति तदा कृच्छ्रो मधुमेहः प्रवर्तते" तद्यथा-शराविका, सपिका, कच्छपिका, (च. सू. अ. 17) इति / वातजेषु मुखकषायादि च जालिनी, विनता, पुत्रिणी, मसूरिका, अलजी, मनास्ति / शोणितातियोगादिकृतेषु धातुक्षयजेषु वायोरावविदारिका, विद्रधिका चेति // 14 // रणं नास्ति / किञ्च सर्वमेहोपद्वेषु "पूतिमांसपिडिकालजीनि०सं०-पिडकानामुपद्रवविशेषाणां संप्राप्तिं दर्शयन्साह- विद्रध्यादयश्च तत्प्रसंगाद्भनन्ति" (च. नि. अ. 4) इति तत्रेत्यादि / वसा मांसस्नेहः, 'सकलशरीरस्नेहः' इत्यन्ये / वचनात् तस्य प्रसंगो झनुवर्तते / तथा चरक एवं पिटकाअभिपन्नशरीरस्य व्याप्तशरीरस्य / अनुगतधातोाप्तधातोः। हेतुर्मधुमेह एव, “उपेक्षया" (च. सू. अ. 17) इति पिडकास्तु प्रायेणाधःकाय एव / तासां पिडकानां नामान्याह- वचनात् / अनेनं हि मेहेष्वतिगुरुस्निग्धारललवणादितद्यथेत्यादि // 14 // भोजनेन सहोपेक्षया श्लेष्मादिभिरतिप्रवृद्धरावरणं तदैव शरावमात्रा तद्रूपा निम्नमध्या शराविका मधुमेहपिडिकाः सप्त / तस्यैवेदं साधारणं लक्षणंगौरसर्षपसंस्थाना तत्प्रमाणा च सार्पपी // 15 // "समारुतस्य पित्तस्य कफस्य न" (च. सू. अ.१७) सदाहा कूर्मसंस्थाना शेया कच्छपिका वुधैः // इत्यादि। इत्यादि / इत्युपेक्षामधुमेहोऽपि चरकेऽस्त्येव / स्वामिदासाजालिनी तीव्रदाहा तु मांसजालसमावृतौ // 16 // चार्यजड़नन्यादीनां चरकटीकाकाराणां परोक्षत्वात् तद्वतनं महती पिडका नीला पिडका विनता स्मृता॥ प्रत्यनुयोगो निखिलः / पिडिकास्तु सप्त चरके, सुश्रुतें महत्यल्पाचिता शेया पिडका सातु पुत्रिणी 17 / नव / सुश्रुते ये बिनतामधीयते, 'नीलाऽवगाढरुजा' इत्यामसूरसमसंस्थाना क्षेया सा तु मसूरिका॥ दिना, तत्पाठे तु संख्यातिरेकात् समानतचेष्वपाठात् सा न रक्ता सिता स्फोटवती दारुणा त्वलजीभवेत् 18 पठनीया / तथाहि भोज:-"शराविका सर्षपिका कूर्मिका जालिनी तथा / कुलस्थिकाऽलजी पुत्री विदारी विद्रधी विदारीकन्दवद्वत्ता कठिना च विदारिका // तथा / नवैताः पिडिका ज्ञेया मेहिनां लक्षणैः शृणु"विद्रधेर्लक्षणैर्युक्ता शेया विद्रधिका बुधैः // 19 // इति / तस्मात्तुल्यतन्त्रसंवादात्तथैव विनता विहताऽस्तीति / नि०सं०-तासां लक्षणमाह-शरावमात्रेत्यादि / गौरस | मसूरिकैव भोजे कुलस्थिका // 14-19 // पंपसंस्थाना गौरसर्षपाकारा / जालिनीत्यादि / यद्यपि 'ये यन्मया ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तस्कृताः॥ 1 'नव'इति ता०। 2 मांसजालसमाश्रिता' इति पा० / / नि० सं०-पिडकाजनकान् दोषानाह-ये इत्यादि / ये 3 अयमर्थश्लोकस्ताडपत्रपुस्तके न पठ्यते / | यन्मया यहोषारब्धा / तेषां प्रमेहाणाम् / एता इति पिडकाः॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy