SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 216 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान स्थलजा इत्यादि / स्थलजा जाङ्गलभूमिसंभवाः / सतिकमधुरा माकः, हस्तिश्यामाकः श्यामिकेति लोके; नीवार उलिकाधान्यं, ईषत्तिक्तमधुराः / पवनानलवर्धना इति अत्र किंचिच्छब्दः। तद्विविधम्-एकं धान्यसदृशविटपं धान्यक्षेत्रजं, द्विता मं महासंबध्यते // 16 // दलकाण्डं तु सलिलजं; तत्र सलिल सलिलवृद्धिमात्रस्तम्बप्रकैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः॥ रोहं रक्तशूकं च, तदेव 'प्रशान्तिका' इति तन्त्रान्तरेऽपि ईषत्कषायाल्पमला गुरवः कफशुक्रलाः // 17 // | पठ्यते; वरको वरटिको शाकम्भरीभूमौ प्रायशः; उद्दालको वनकोद्रवः; प्रियङ्गुः ‘कनिका' इति लोके मधूलिका मर्कटकेदारा इत्यादि / कैदारा अनूपजा इत्यर्थः / वृष्याः शुक्रवैरे. चमिकाः / शुक्रलाः शुक्रवृद्धिकराः // 17 // हस्ततृणं; तद्भेदो नन्दीमुखी; कुरुविन्दको व्रीहिगुरुः; गवेधुक स्तृणविशेषः; 'गलगोधूम' इति लोके, देशान्तरे तु 'गरल' इति रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः। लोके, अन्ये तु प्रभृतिग्रहणाद्वेधुकशब्दं गृह्णन्ति; सरः सरअदाहिनो दोषहरा बल्या मूत्रविवर्धनाः॥ 18 // कर्णिकाः बरुकः 'बरु' इति लोके, अन्ये तु बरुकशब्दं प्रभृति रोप्यातिरोप्यगुणमाह-रोप्येत्यादि / ये शालय एकवारमु- ग्रहणाद्गृहन्ति; तोदपर्णी तोयपर्णी खनामप्रसिद्धा; मुकुन्दो त्पाट्याश्वन्यत्र रोप्यन्ते ते रोप्याः, ये तु द्विस्त्रिाऽन्यत्र रोप्यन्ते मलुन्दः: वेणुयवो वंशफलम् / शेषाणि तु वनचारिभ्यो बेयानि / तेऽतिरोप्याः / मूत्रविवर्धना इति अदाहित्वात् , 'मूत्रला' इत्येके, प्रभृतिग्रहणेन झण्टीघद्टीजोन्नलिकादयः // 21 // अन्ये तु 'मूत्रविवर्धना मूत्रापकर्षणाः प्रमेहिणां हिता इत्यर्थः उष्णाः कषायमधरा रूक्षाः कटुविपाकिनः॥ // 18 // श्लेष्मना बद्धनिस्यन्दा वातपित्तप्रकोपणाः॥२२॥ . शालयश्छिन्नरूढा ये रक्षास्ते बद्धवर्चसः॥ | कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः॥ तिकाः कषायाः पित्तना लघुपाकाः कफापहाः 19 कोद्रवश्व सनीवारः श्यामाकश्च सशान्तनुः // 23 // छिन्नरूढशालिगुणमाह-शालय इत्यादि / छिन्नरूढा इति उष्णा इत्यादि / बद्धनिस्यन्दा बद्धमूत्राः / तषामेव केषांचि.. पूर्व छिन्नाः पश्चाद्रूढा इत्यर्थः 19 // | वैशेषिकं गुणमाह-कषायमधुरा इत्यादि / 'सकोरदूषाः' विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः॥ श्यामाका नीवारश्च' इति केचित् पठन्ति / तत्र बहुवचनं इति शालिवर्गः। | श्यामाकानां त्रिविधत्वात् // 22 // 23 // उपसंहारमाह-विस्तरेणेत्यादि / उद्दिष्टः संक्षेपेण कथितः। कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः॥ अयं शालिवर्गः, किंविशिष्टः शालिवर्गः? विस्तरेण सह सविस्तर | यथोत्तरं प्रधाना: r: कफहराः स्मृताः 24 इत्यर्थः / सविस्तरता च वक्ष्यमाणश्लोकेन दर्शिता / तद्यथा | कङ्गुनीगुणमाह-कृष्णा इत्यादि / प्राधान्यं कफहरवादि. "धान्येन मासेषु फलेषु चैव शाकेषु चानुक्कमिहाप्रमेयात्" इति। गुणापेक्षम् // 24 // अत्र हि अप्रमेयादिति आनन्त्यादित्यर्थः। मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा // __ अथ कुधान्यवर्गः। मधूलिकानन्दीमुखीगुणमाह-मधूलीत्यादि / तथा मधुरतद्वत् कुधान्यमुद्रादिमाषादीनां च वक्ष्यते // 20 // शीतलस्निग्धेत्यर्थः ॥तद्वदित्यादि / तद्वदिति सविस्तराणामपि कुधान्यानां मुद्गा-1 विशोषीतत्र भूयिष्ठं वरुका समुकुन्दकः॥२५॥ दीनां माषादीनां चोदेशमात्रमेव भविष्यतीत्यर्थः / माषादीनां वरुकमुकुन्दकयोगुणमाह-विशोषीत्यादि / विशोषी द्रवचेति चकारेण मांसफलशाकवर्गेषु चोदेशमात्रमेव भविष्यती-धातोः / भूयिष्ठमतिशयेन // 25 // . त्यनुक्तं समुच्चीयते / अनेन पाठेन मुद्रादीनां धान्यत्वं सूच्यते, रूक्षा वेणुयवा शेया वीर्योष्णा कटुपाकिनः॥ तेन मुद्गादयः शिम्बीधान्येषु पठ्यन्ते / कुधान्येति कुत्सितानि | बद्धमूत्राः कफहराः कषाया वातकोपनाः // 26 // कुधान्यानि // 20 // वेणुयवगुणमाह-रूक्षा इत्यादि / कुधान्यानां वार्गिकगुणकोरदूषकश्यामाकनीवारशान्तनुवरकोदालक / प्रस्तावे 'बद्धनिस्यन्दा' इत्युक्तेऽपि वेणुयवा बद्धमूत्रा इति प्रियङ्गुमधूलिकानन्दीमुखीकुरुविन्दगवेधुकसरब- | पृथकृत्य यदुक्तं तदतिशयप्रतिपादनार्थम् // 26 // . रुकतोद(य)पर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्य- मुद्गवनमुद्रकलायमकुष्ठमसूरमजल्यचणकसतीविशेषाः॥२१॥ नत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः॥२७॥ कुधान्यान्याह-कोरदूषकेत्यादि / कोरदूषकः कोद्रवः; शमीधान्यानि गुणकर्मभ्यां निर्दिशन्नाह-मुद्रेत्यादि / मुद्गा श्यामाकत्रिविधः-श्यामाकः, उष्ट्रश्यामाकः, हस्तिश्यामाकश्चेति; | नानाविधा हरितपीतकृष्णरक्तमेदेन वनमुद्स्तु वने जायते कृष्णश्यामाकशब्देन तोयश्यामाक उच्यते, उष्ट्रश्यामाकः स्थूलश्या 1 'वरट्टिका' इति पा० / 2 'स्युः लिग्धाः कफहराः सराः' १'चास्य' इति पा०। २'स्थलश्यामाकः' इति पा०. इति ताडपत्रपुस्तके पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy