SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 156 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान . बलमभिहितगुणं; दौर्बल्यं तु स्वभावदोषजरा- | नित्यादि / सर्वमिति कायपीडादिकं दुःखमित्यर्थः / संस्तभ्यात्मादिभिरवेक्षितव्यम् / यस्माद्वलवतःसर्वक्रियाप्रवृत्ति- नमिति संस्तभ्य दृढीकृत्य कम् ? आत्मानं मन इत्यर्थः / केन स्तस्मादलमेव प्रधानमधिकरणानाम् // 35 // मनः संस्तभ्येत्याह-आत्मना, बुद्ध्येत्यर्थः / स्तभ्यमानोऽन्यैरिति बलपरीक्षां निर्दिशन्नाह-बलमित्यादि / अभिहितगुणं | अन्यैः पुरुषेदृढीक्रियमाणः / नैव तामस इति तामसस्तमोगुणकथितगुणम् , 'ओजः सोमात्मकम्' (सू. अ. 15) इत्या- | बहुलः; अन्यैरप्यवष्टभ्यमानो न सहत इत्यर्थः // 37 // 38 // दिना। अनुपदिष्टमपि चिकित्सोपयोगि दौर्बल्यं कारणभेदेन | सात्म्यानि तु देशकालजात्य॒तुरोगव्यायामोदनिर्दिशन्नाह-दौर्बल्यमित्यादि / स्वभावान्मातृपितृशोणितशुक्र- | कदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यखभावादित्यर्थः, दोषैर्वातादिभिः, जरया वार्धक्येन; अवेक्षि- | बाधकराणि भवन्ति // 39 // तव्यं स्वभावादिभितिव्यमित्यर्थः / अन्ये तु 'अवेक्षितव्यम्' | यो रसः कल्पते यस्य सुखायैव निषेवितः॥ इत्यत्र स्थाने 'जरापेक्षितं भवति' इति पठन्ति, व्याख्यानयन्ति | व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत्४० च-यथा क्षीरपात् क्षीरान्नादः, क्षीरान्नादादन्नाद इति / | सात्म्यपरीक्षा निर्दिशन्नाह-सात्म्यानीत्यादि / सात्म्यं नाम बलप्राधान्यं दर्शयन्नाह-यस्मादित्यादि / प्रवृत्तिः अनुष्ठानं | | सुखं यत् करोति तदुच्यते / तत्र देशसात्म्यं यथा-देशो करणमित्यर्थः / अन्ये 'प्रतिपत्तिः' इति पठन्ति; तत्रापि स | हि द्विविधः-भूमिः, आतुरशरीरं च / तत्रातुरशरीरसात्म्यं एवार्थः / अधिकरणानां क्रियाधाराणाम् // 35 // द्विविधं-समुदायस्यैकम् , अन्यदवयवस्य / तत्र समुदायस्य केचित् कृशाः प्राणवन्तः स्थूलाचाल्पबला नराः।। यथा-मधुरो रसः सर्वधातुवर्धनः, अवयवसात्म्यं यथातस्मात् स्थिरत्वं व्यायामैबलं वैद्यः प्रतयेत् // 36 // | चक्षुष्यकश्यकण्ठ्यादिद्रव्यम | चक्षुष्यकेश्यकण्ठ्यादिद्रव्यम् / भूमिसात्म्यमपि समुदायैकदेशतत्र बलयोरुपचयशक्तिलक्षणयोर्व्यभिचारमाह-केचिदि- भेदेन द्विविध; तत्र समुदायस्य यथा-जाङ्गलदेशे यौ आहारा. त्यादि / स्थिरत्वमिति स्थैर्यलक्षणं यदलं तद व्यायामैः कृत्वा चारौ तौ अनूपे विपरीतौ / देशावयवानामपि यथा-बाहीप्रतयेत् विचारयेदित्यर्थः // 36 // कपल्लवचीनादीनां माषगोधूममाध्वीकादिभिः सात्म्यम् / जातिसत्त्वं त व्यसनाभ्युदयक्रियादिस्थानेष्वविक्तव. सात्म्यं यथा-मनुष्यजातेः सात्म्यं शाल्यादयः, मृगपक्षिजाकरम् // 37 // तीनां च तृणपतगादीनि / ऋतुसात्म्यं यथा-ऋखभिहितमसत्त्ववान् सहते सर्व संस्तभ्यात्मानमात्मना // | नपानादि / रोगसात्म्यं यथा-गुल्मिनां क्षीरम् , उदावर्तिनां राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः॥३८॥ घृतं, प्रमेहिणां क्षौद्रमित्यादि / व्यायामस्त्रिविधः-कायवाङ्मनो सत्त्वं दर्शयन्नाह-सत्त्वमित्यादि / सत्त्वं मनोबलं गुणविशेषो भेदात् / उदकग्रहणमाहारोपलक्षणं, तेन चतुर्विधोऽप्याहारः रजस्तमसोर्विपक्षः; सत्वे सति पीडादिसहिष्णुखलक्षणं मनो- संगृहीतः / दिवाखानप्रभृतीनीति प्रभृतिग्रहणाजागरणादीनां बलं भवति / व्यसनं दुःखं, सुखस्य हेतुरभ्युदयः, तयोः क्रिया- अहणम् / दिवाखमरसप्रमतानात स्थानानि, येषु स्थानेषु व्यसनाभ्युदयकिये भवतः, तानि व्यस तेषां मते रसोदकग्रहणादसनेन्द्रियग्राह्य दुग्धदधिघृतसलिलाद्यन्ननाभ्युदयक्रियास्थानानि, तेषु / अविक्लवकरम् अग्लानिकरमहर्ष पानं गृह्यते / प्रकृतिविरुद्धान्यपीति खभावेन विरुद्धानीत्यर्थः; करं च / सत्त्वे उत्तमं मनोबलं, रजसि मध्यम मनोबलं. तमसि | अन्य तु प्रकृतिः खभावतो वातादिभेदन भिनेत्याचक्षते / मनोदौर्बल्यमेवेति / त्रयमपि श्लोकेन निर्दिशन्नाह-सत्त्ववा- | तदव सात्म्य विस्तरातमाहारा तदेव सात्म्यं विस्तरोक्तमाहाराचारभेदेन द्विभेदं संक्षिप्य 1 'दौर्बल्यं बलमेव क्षीणमुच्यते / स्वभावादेव कश्चिन्मातृपितृ- 1 'तत्र सात्म्यं नाम यदुपशेते सुखं करोतीत्यर्थः / उक्तं हि चरके बीजदोषाद् दैवादा दुर्बलो भवति, कश्चिद्दोषैः क्षयितधातुगुणतया 'सात्म्यार्थो ह्युपशयार्थः (च. वि. अ.१) इति; तथा यो रसः कल्पते दुर्बलो भवति, जरया वार्धक्येन वा दौर्बल्यं भवति / आदिशब्दात् यस्य सुखित्वाय निषेवितः' इत्यनन्तरमेवोक्तम् / सुखं चेहारोग्यम् / कालादीनां ग्रहणम् / क्रियाप्रतिपत्तिः क्रियासिद्धिः; चरकेऽप्युक्तं- यदुक्तं 'सुखसंशकमारोग्यं' (च. सू. अ. 9) इति। तच्चारोग्यरूपं 'बलाधिष्ठानमारोग्यम् / (च.चि.अ.३) इति / आरोग्याधिष्ठानानां सुखं स्वस्थेऽनागताबाधप्रतिषेधेन तथा व्याधिते व्याध्यपनयनेन शरीराग्निबलादीनां मध्ये एतच्च प्रकरणे प्राधान्यख्यापनं तत्रधर्मः, सात्म्येन क्रियते / यदपि च यत् प्रयाति सहात्मताम्' इति सात्म्यतेन वहेरपि स्वविषये स्तुतिर्न विरुध्यते' इति चक्रः / 2 'स्थिरत्व- लक्षणं तदप्येवंभूतार्थमेव, येनात्मरूपताऽप्यविकारतैव वक्तव्या / व्यायामैः' इति पा०'स्थिरत्वमभिघातादिभिरविचाल्यत्वम्। केचित् तच्च सात्म्यं संक्षेपतः पञ्चप्रकारं-देशसात्म्यं, जातिसात्म्यम् , स्थिरत्वमिति व्यस्तं पठन्ति; अत्र स्थर्यलक्षणं बलं स्थिरत्वमिति वदन्ति' | ऋतुसात्म्यं, रोगसात्म्यम् , ओकसात्म्यं चेति / तत्र देशसात्म्यादीनि इति चक्रः 3 / 'क्रमागतसत्त्वपरीक्षायां सत्त्वं सत्त्वगुणो मनोगतः, चत्वारि चरकोक्तान्येव, ओकसात्म्यानि 'प्रकृतिविरुद्धान्यपि यान्यतदुत्कर्षान्मनो बलवद्भवति / अविकल्पोऽविकृतत्वं, सुखदुःखहेतौ बाधकराणि' इत्यनेनोक्तानि; अत्र अभ्यासादबाधकराणीत्यर्थील्लभ्यते, मिर्भयविकारशून्यता अविवः' इति चक्रः / 4 'अवैकल्यकरम्' विरुद्धान्यप्यभ्यासादेव परमबाधकराणि भवन्ति' इति चक्रः / इति पा०। 2 रसशम्देन भुज्यमानं सर्वव्यं गृह्णाति' इति चकः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy