SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता। 25 सोमः, अम्ललवणमधुराश्च रसा बलवन्तो भव. खल्वमने द्वे' इत्यादिनिर्देशे क्रियमाणे येन कमेण षड्तुविभागेन्ति, उत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्धते / ऽयनद्वयमुक्तं तेनैव चेदयनद्वयं युगपत् स्यात्तदा संवत्सर इति उत्तरं च शिशिरवसन्तग्रीष्माः, तेषु भगवानाप्या- व्यस्तानामक्रमपठितानां च माघादीनां संवत्सरवं निरस्तमिति / यतेऽर्कः, तिक्तकषायकटुकाश्व रसा बलवन्तो भव- इदानीं युगप्रविभागं दर्शयन्नाह-ते खित्यादि / ते पुनः पत्र न्ति, उत्तरोत्तरं च सर्वप्राणिनां बलमपहीयते // 7 // संवत्सरा युगमिति संज्ञां प्राप्नुवन्ति / इयं च युगस्य पारिभाषिकी त एते शीतोष्णवर्षेत्यादि / त एते षड्तवः, शीतोष्णवर्षल- संज्ञा, परमार्थतस्तु कृतादयश्चत्वारो युगविशेषाः / स एष क्षणेलक्षिताः; अत्र शीतं वातकृतम् , औष्ण्यमादित्यकृतं, वर्षश्च- इत्यादि स एषः कालः // 9 // न्द्रकृतः; शीतवर्षों चन्द्रकृतावित्यन्ये / एतैश्च षडतुभित्रै अयने इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षड. भवतः / कुत इत्याह-चन्द्रादित्ययोः कालविभागकरखात् / तवो भवन्ति दोषोपचयप्रकोपोपशमनिमित्तं ते तु के ते द्वे अयने इति पृष्ट आह-दक्षिणमुत्तरं च / अत्र दक्षिण- भाद्रपदायेन द्विमासिकेन व्याख्याताः; तद्यथामयनं चन्द्रकालं विभागयति, उत्तरमयनमादित्यकालमिति / भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षों शरत्, तयोर्दक्षिणमित्यादि / तयोर्दक्षिणोत्तरायणयोर्मध्ये वर्षाशरद्धे. पौषमाधौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाख. मन्ता दक्षिणायनं; तेषु वर्षादिघूत्तरोत्तरं भगवान् सोम आप्या- ज्येष्ठौ ग्रीष्मः, आषाढश्रावणी प्रावृडिति // 10 // यते अधिकबलो भवति, न केवलं सोम एव बलवान् भवति संशोधनाश्रयं दर्शनं दर्शयन्नाह-इहेत्यादि / इह अस्मिन्नरसाश्वाम्लादयो वर्षादिषु यथासंख्यमुत्तरोत्तरं बलवन्तो भवन्ति; ध्याये, तुशब्दः पुनरर्थः / अस्मिन्नध्याये पुनः किमयं वर्षादयः उत्तरोत्तरं चेति चकारो व्यतिक्रमेण संबन्धनीयः, तेन सर्वप्राणिनां ऋतव इत्याह,-दोषोपचयाद्यर्थम् / ननु, इदं दर्शनं व्याधिचोत्तरोत्तरं बलमभिवर्धत इत्यर्थः / उत्तरमित्यादि / -शिविर हेतुवातादिसंचयाद्यर्थलात् प्राक् कर्तु युज्यते / नैवं, तत्र वातावसन्तप्रीष्मा उत्तरायणं, तेषु शिशिरादिषूत्तरोत्तर भगवान दिहेतूनां रसानां निष्पत्तेस्तदेव दर्शनं प्राक् कृतं, अथवा 'हेमन्ते आप्यायते अधिकबलो भवति; तिक्तादयो रसाश्च शिशिरादिषु शिशिरे चैव वसन्ते चापि मोक्षयेत्'-(सू. अ. 5) इत्यादियथासंख्यमुत्तरोत्तर च बलवन्तो भवन्ति / बलमपहीयते बल श्लोके शिशिरादीनामादौ निर्दिष्टत्वात् / ननु, प्रावृड्वर्षयोः को हानिर्भवति / 'ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः' इति सूत्रे | भेदः? उच्यते, प्रथमः प्रवृष्टेः कालः प्रावृड्, तस्यानुबन्धो यद्यपि प्रागुत्तरायणं पठितं, तथाऽपि भाष्ये यत् प्रथमं दक्षिणा वर्षाः / संचयात् प्रकोपो बलवान् , तस्य चिकित्सितं संशोधनयनस्य व्याख्यानं तदुत्तरायणतोऽपि दक्षिणायनस्य वैशिष्ट्यं मित्यत्र वर्षादयो ऋतव उक्ताः, तथा चरकेऽपि रोगभिषैग्जितीये प्रतिपादयतिः कुतः ? विसर्गवात् प्राणिनां बलकरत्वाचेति // 7 // विमाने संशोधनमधिकृत्य वर्षादयोऽभिहिताः / यद्यपि दोष. भवति चात्र संचयादिनिमित्तं वर्षादयः कथिताः, तथाऽपि संचयादिषु संशोशीतांशुः क्लेदयत्युर्वी विवस्वान् शोषयत्यपि // धनं कार्यमित्यस्य प्राधान्य शिशिरादयस्तु रसं बलं चाधितावुभावपि संश्रित्य वायुः पालयति प्रजाः // 8 // कृत्योक्ताः, वर्षादयस्तु संशोधनमधिकृत्य संचयाद्यर्थमिति तात्पअमुमेवार्थमुपसंहरन्नाह,-भवति चात्रेत्यादि / शीतांशुः | र्यार्थः / अन्ये वन्यथा व्याख्यानयन्ति,-गङ्गाया दक्षिणे चन्द्रः / क्लेदयति आर्वीकरोति / उर्वी भूमिम् / विवखान् देशे वर्षाद्यतुविभागो ज्ञातव्य इति; अयमपि गयदासाचार्वेण आदित्यः शोषयति / तावुभावपीति तौ चन्द्रसूर्यो / संश्रित्य दूषितः // 10 // आश्रित्य, वायुः प्रजाः पालयति रक्षति / चन्द्रमाश्रित्याप्यायनं जगतः करोति, सूर्यमाश्रित्य शोषणं; ततो यथाकालं रसाभि __ तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपचाप्र. निर्वृत्तिः, तेन प्रजा वर्धयतीति पिण्डार्थः // 8 // . शान्ताः क्षितिमलप्रायाः, ता उपयुज्यमाना नभसि अथ खल्वयने द्वे युगपत् संवत्सरो भवति / मेघावतते जलप्रक्लिन्नायां भूमौ क्लिनदेहानां प्राणिते तु पश्च युगमिति संशां लभन्ते / स एष निमेषा-' | नां शीतवातविष्टम्भिताग्नीनां विदह्यम्ते, विदादात् दिर्युगपर्यन्तः कालचक्रवत् परिवतमानः कालच- 1 'अयं च दोषचयादिक्रमो रसोत्पादक्रमाद्भवति, तेन हेतुतया क्रमित्युच्यत इत्येके // 9 // रसोत्पादक्रमः प्रथममुच्यते, दोषचयादिक्रमस्तु कार्यतया कारणा. परिविष्ट पूर्वसूत्राध्याख्यातुमाह-अथ खल्वयने इत्यादि / धीन इति पश्चादुच्यते' इति चक्रः। 2 'संशोधनमधिकृत्यैते युगपदेककालमयनद्वयं संवत्सरः, न पृथग् दक्षिणायनमुत्तरायणं वर्षादयोऽभिहिताः' इति पा०। 3 'हेमन्तो ग्रीष्मो बबेति वा / ननु, 'माघादयो द्वादशमासाः संवत्सरः' इत्युक्तं, तत् | शीतोष्णवर्षलक्षणास्त्रयः ऋतवो भवन्ति; तेषामन्तरेवितरे सापकिं पुनरभिधानेन ? उच्यते, पूर्वोदिते हि माघादयो द्वादश रणलक्षणास्त्रयः ऋतवः प्रावृड्शरदसन्ता इति; प्रावृद्धिति प्रथमः मासा व्यस्ता अक्रमपठिताश्च संवत्सर इत्याशङ्का स्यात् , 'अथ प्रवृष्टः कालः, तस्यानुबन्धो हि वर्षाः; एवमेते संशोधनमविकल 1 'वायोरुभयार्थकर्तृत्वं योगवाहितया लेयन्' इति चक्रः। षड् विभज्यन्ते ऋतवः' च. वि. स्था. अ. 8 / 4 'आपश्चा१ 'एके इति रसबलादिजनकशिशिराछुतुक्रमवादिनः' इति चक्रः।। प्रसन्नाः' इति पा०। 5 'शीतवातविष्टम्धामीना' इति पा०। सु० सं० 4
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy