________________ अन्त्यस्वरादेलविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / [527 नोऽपदस्य तद्धिते // 74 / 61 // | इत्यण् / शिखण्डिन इमे। अथवा शिखण्डिनोऽम० वृ०-नकारान्तशब्दानामपदसंज्ञकानां तद्धिते / पत्यानि / शिलालिनोऽपत्यानि / एवं सब्रह्मचारिण परेऽन्त्यस्वरादे-'लग्' स्यात् / 'मैधावः, २मायावः, / इमेऽपत्यानि वा / पीठसर्पिणः १°सूकरसद्मनः / आग्निशर्मिः, द्वयहः, यहः, हास्तिकम् / अपद. ११सुपर्वण इमेऽपत्यानि वा // 62 / / स्येति किम् ? मेधाविरूप्यम् // 61 / / वाऽश्मनो विकारे // 74 / 63 // ___ अव०-'मेधाविनोऽपत्यम् / मायाविनोऽपत्यम। म० वृ०-अश्मनशब्दस्यापदस्य विकारार्थे तद्धि 'बाह्वादिभ्यो गोत्रे' ( 6 / 1 / 32 ) इत्र / द्वयोरहोः / तेऽन्त्यस्वरादे-'लग्' वा स्यात् / 'आश्मः, आश्समाहार, त्रयाणामह्नां समाहारः), द्विगोरन्नोऽट्' मनः / / 63 // (73 / 99 ) इत्यत् , ततो 'नोऽपदस्य तद्धिते' इत्यन्त्यस्वरादिलोपः / हस्तिनां समूहः, 'कवचि'० अव०-'अश्मनो विकारः, 'विकारे' (6 / 2 / (6 / 2 / 14) इति इकण। मेधाविन आगतम् , 'नृहेतु 30) इति अन् / / 63 // भ्यो रूप्य'० (6 / 3 / 156) // 61 / / चर्म-शुनः कोश-सङ्कोचे // 7 / 4 / 64 // कलापि कुथुमि-ततलि-जाजलि-लाङ्गलि-शिखण्डि- म० वृ०-चर्मन्शुनोरपदभूतयोर्यथासंख्य शिलालि-सब्रह्मचारि-पीठसर्पि सूकरसद्म-सुपवर्णः कोशे सङ्कोचे चार्थे तद्धितेऽन्त्यस्वरादे-लुक' स्यात् / 'चार्मः कोशः, कोशादन्यत्र चार्मणः / शुनोऽ॥७।४।६२।। यम्=] शौवः सङ्कोचः, सङ्कोचादन्यत्र शौवनः।।६४॥ म० वृ०-कलाप्यादीनां नान्तानामपदसंज्ञकानां तद्भिते परेऽन्त्यस्वरादे-'लक' स्यात् / 'कालापाः, . प्रव०-१चर्मणो विकारः,'विकारे'(६।२।३०)। कौथुमाः, तैतलाः, जाजलाः, 'लाङ्गलाः, शैख- कथं शुनो विकारोऽवयवो वा शौवं मांसं पुच्छं वा ? ण्डाः, शैलालाः,साब्रह्मचाराः, पैठसाः,१°सौक- अत्र 'हेमादिभ्योऽन्'(६।२।४५), नोऽपदस्य तद्धिते' रसद्माः, ''सौपर्वाः / / 62 / / (7 / 4 / 61) इति अन्लुप् , एवं सिद्धिः // 64 // __ अव०-'कलापि'० इति सूत्रे किञ्चिल्लिख्यते, प्रायोऽव्ययस्य // 7 // 4 // 65 // अत्र सूत्रे ये कलाप्यादय इन्नन्ताः शब्दास्तेषाम् म० वृ०-अव्ययस्यापदसंज्ञकस्यान्त्यस्वरादेस्त'अनपत्ये' (7 / 4 / 55) इत्यनेनान्त्यस्वरादिलोपनिषेधे द्विते परे प्रायेण'लुक स्यात् / स्वर्भवः 'सौवः,बहिप्राप्ते, तथा शिखण्डिपीठसर्पिशब्दयोरपत्येऽपि र्जातोबाह्यः, बाहीकः, सायंप्रातिकः, “पौनः'संयोगादीनः' (74 / 53) इत्यन्त्यस्वरलोपे प्राप्ते, / पुनिकः, पौनःपुन्यम् , औपरिष्टः, पारतः, 'एकैतथा सूकरसद्मसुपर्वनशब्दयोस्तु 'अणि' (7 / 4 / 52) कश्यम् / प्रायोग्रहणं प्रयोगानुसरणार्थम् , तेनेह 10 इत्यनेनान्त्यस्वरादिलोपे प्राप्ते 'कलापि'. इति न स्यात् ,- 1 आरातीयः, '२शाश्वतिकः,उशाश्वतः, सूत्रं कृतमित्यर्थः। 'कलापिना प्रोक्तं वेदमधीयते= पार्थक्यम् // 65 // कालापाः / २कुथुमं मृगाजिनमस्यातीति कुथुमी, कुथुमिना प्रोक्तम् (अधीयते) / एवं तेतलं जजलं अव०-"द्वारादे:'(७।४।६) इति औः आगमः / "लाङ्गलमस्यास्ति, इन् , तेतलिना जजलिना २बहिर्जातो बाह्यः,बाहीकः ; 'बहिषष्टीकण च' (6 / लाङ्गलिना प्रोक्तमधीयते, तैतली जाजली लागली 1 / 16) इति व्यः टीकण च। “सायंप्रातर्भवः सायंइति नाम्ना आचार्याः,तत्कृतो ग्रन्थोऽप्युपचारात्तच्छ- / प्रातिकः,५ (पुनः)पुनर्भवः पौनःपुनिकः, वर्षाकालेभ्यः' ब्देनोच्यते, तमधीयते इति तेन प्रोक्ते (6 / 3 / 181) / (६३१८०)इकण , अनभिधानादव्ययलक्षणस्तनट्न