________________ मत्वर्थाधिकारः] मध्यमवयवचूरिसंवलितम् / [437 न्प्रत्यये परे ‘शीर्षः स्वरे तद्धिते' (3 / 2 / 103) इत्य- | ततः तावपि इकेनौ भवत इति सूत्रार्थो व्यानेनापि शीदेशोऽस्त्येव, यथा-हस्तिशिरसोऽपत्यं / ख्येयः / श्कलमा व्रीहिविशेषो अस्यास्मिन्धा हास्तिशीर्षः, बाह्लादित्वात् इन् , शीर्ष : म्बरे०' (3 / / सन्ति कलमिलः, कलमी, कलमवान् / एवं शालिल 2 / 103) इत्यनेन शिरसस्थाने शीर्षादेशः, शीर्षा- इत्याद्या अपि / बीयर्थतुन्दादे०'इति सूत्रे विशेषोऽयं देशश्च तदन्तस्यापि भवति, तथात्रापि शीर्षः स्वरे०' / लिख्यते,-व्रीहिशब्दोऽपि ब्रीह्यर्थो भवति, किन्तु (3 / 2 / 103) इत्यनेनापि शीर्षादेशा भविष्यति, / पूर्वसूत्रे 'ब्रीद्यादिभ्यस्तौ' (72 / 5) इत्यत्र व्रीहिकिमनेन ? सत्यम् , मतुप्रत्ययेऽपि परे अशिरसो शब्दोपादानात व्रीहिशब्दादनेन इलो न भवति / शीर्षादेशो यथा स्यात् इत्येवमर्थम् // 7 // इलस्य भावे हिइलोत्पत्तौ हि सत्यां 'ब्रीह्यादिअर्था-ऽर्थान्ताद् भावात् / / 7 / 2 / 8 / / भ्यस्तो' (7 / 2 / 5) इत्यनर्थकं स्यात् / भवतीत्येके, व्रीहिलः / तुन्दमस्यास्ति / तुन्द, उदर, पिचण्ड, म० वृ०-अर्थशब्दात अर्थान्तशब्दाच्च भाव यव, ग्रह, पङ्क, गुहा, कला, काफ इति तुन्दादिवाचिनो मत्वर्थे 'इकेनौ' भवतः / नियमार्थमिदम् / गणः // 9 // उभयथा चायं नियमो वाक्यभेदेन क्रियते,- भावबाचिन एवैताविकेनौ भवत., भाववाचिनश्च एता. स्वाङ्गाद्विवृद्धात्ते / / 7 / 2 / 10 // वेवेकेनौ; न मतुः / अर्थिकः, अर्थी; प्रत्यर्थिकः, म० वृ०-स्वाङ्गाद् विवृद्धोपाधिकान्मत्वर्थे प्रत्यर्थी / भावादेवेति नियमादतो द्रव्यवाचिन 'ते इलेकेनो' भवन्ति , 'मतुश्च' / कर्णिकः , इकेनौ न भवतः-अर्थवान् / / 8 / / कर्णी, कर्णवान् ; ओष्टिलः,ओष्ठिकः, ओष्ठी,ओष्ठ वान् // 10 // - प्रव०-'इकेनावेव भवत इति नियमादेषु प्रयोगेषु मतुर्न भवतीत्यर्थः / 'अर्थणि उपयाचने', प्रव०-१धिवृद्धौ महान्तौ कर्णावस्य स्तः अर्थनमर्थः, अर्थोऽस्यास्तीति अर्थिकः, अर्थी / उप्रती- इति कर्णिलः, कर्णिकः / विशेषेण वृद्धौ वर्द्धितौ, पमर्थनं प्रत्यर्थः,प्रत्यर्थोऽस्यास्तीति प्रत्यर्थिकः,प्रत्य- कोऽर्थः महान्तौ इति पर्यायान्तरेणार्थप्रकटनम् / थीं। तथा अर्थवान्'इत्यत्र अर्थ्यतेऽसौ जनैरित्यर्थः, विवृद्धौ महान्तौ ओष्ठावस्य स्तः ओष्ठिलः, विशे'युवर्णः' इति अल [?'भावाकोः ' (5 / 3 / 18) इति / षेण वर्द्धितौ इत्यर्थः / विवृद्धादिति किम् ? अन्यत्र घन], अथवा अतिधातुः, अर्त्यते इत्यर्थः, 'कमि | =विवृद्धादन्यत्र इलो न भवति, 'अतोऽनेकस्वरा०' पुगार्त्तिभ्यस्थः' (उ० 225) इत्युणादिसूत्रेण थप्रत्ययः, | (73 / 6) इत्यनेन इकेन्मतव एव भवन्ति // 10 // अर्थो हिरण्यादिरस्यास्तीति अर्थवान इति धनार्थाद वृन्दादारकः / / 7 / 2 / 12 // र्थशब्दात मतुरेव / / 8 / / म० वृ०-वृन्दान्मत्वर्थे 'आरकः' स्यान्मतश्च / व्रीह्यर्थतन्दादेरिलश्च / / 7 / 2 / 9 // 'वृन्दारकः, वृन्दवान् // 11 // म० वृ०-व्रीहिवाचिभ्यः तुन्दादिभ्यश्च मत्वर्थे 'इलः चकारात्तौ चेकेनौ मतुश्च' / ब्रीद्यर्थ, - २कल- | अव०-'वृन्दमस्यास्ति / शिखादित्वात् वृन्दी // 11 // मिलः, कलमिकः, कलमी, कलमवान् / [ शालिलः] शृङ्गात् // 7 / 2 / 12 // शालिकः,शाली,शालिमान्। तुन्दिलः, तुन्दिकः,तुन्दी, ___म० वृ०-शृङ्गान्मत्वर्थे 'भारको मतुश्च' स्यात् / तुन्दवान ; उदरिलः, उदरिकः, उदरी,उदरवान् / 9 / | शृङ्गारकः,शृङ्गवान् शिखादित्वात् शृङ्गी इत्यपि]॥१२ अव०-१'इलश्च' इत्यत्र चशब्दोऽप्यर्थे ज्ञातव्यः, .. . फल-वहांचेनः // 7 / 2 / 13 //