________________ 420 ] श्रीसिद्धहेमशब्दानुशासनं [अ०७ पा० 1 सू० 124-130 म० वृ०-विशब्दाद्विस्तृतेऽर्थे 'शालशङ्कटौ' / नतिमती इति वाक्यम् , नासिका नतिमती (इति) भवतः / विशालः, विशङ्कटः ; विस्तृत इत्यर्थः / 123 / / वाक्येऽवटीटा इत्यादिप्रयोगाः / / 127 / / नेरिनपिटकाश्चिकचिचिकश्चाऽस्य / / 7 / 1 / 128 / / अव०-"विस्तृते', अत्र स्तृन्ट , क्तः / 'वेर्वि. म. वृ०-निशब्दानासानतौ तद्वति चार्थे 'इन, स्तृत'० इति सूत्रे विशेषोऽयम् ,-विनानानाशब्दौ पिट, क' इति प्रत्ययाः स्युः तद्योगे चास्य निशब्दभव्ययौ पृथग्भावे वर्तेते..........................(तेन स्य यथासंख्यं 'चिक , चि, चिक्' इत्यादेशाः / विनब्भ्यां नानानौ प्रत्ययौ न वक्तव्यौ) / / 123 / / 'चिकिनम् , चिपिटम् , चिकम् नासिकानमनम / कटः // 7 / 1 / 124 // २चिकिना, चिपिटा, चिक्का नासिका। चिकिनः म० वृ०-वेः परः 'कटः' स्याद्विस्तृतेऽर्थे / विकटः॥ पुरुषः // 128 // सम्प्रोन्नः सङ्कीर्णप्रकाशाधिकसमीपे / 7 / 1 / 125/ अव०-नासिकाया नमनामिति वाक्यम् , म० वृ०-सम् , प्र, उद्, नि इत्येतेभ्यो यथा चिकिनमित्यादिप्रयोगाः, शब्दान्तरेण निशब्दस्यासंख्यं सङ्कीर्णादिष्वर्थेषु 'कट:' स्यात् / 'सङ्कटः, र्थकथनमत्रास्ति / नासिका नतिमती इति वाक्यम् / प्रकटः, उत्कटः, 'निकटः // 125 / / [एवम ] चिपिटः, चिकः पुरुषः / सूत्रे वहुवचनं प्रव०-'सम्परात् सङ्कीर्णेऽर्थे कटः / प्रशब्दात् रूढ्यर्थम् // 128|| प्रकाशेऽर्थे / उउत्परादधिके कटः / निशब्दात्समीपे / / विड-बिरीसौ नीरन्ध्रे च / / 7 / 1 / 129 / / अवात्कुटारश्चावनते / / 7 / 1 / 126 / / म० वृ०-निशब्दान्नीरन्ध्रऽर्थे नासानतितद्वतोश्च म.वृ०-अवादवनतेऽर्थे कुटार:'चकारात् कटश्च' 'बिडबिरीसी' भवतः / निबिडाः,निबिरीसाः केशाः; स्यात् / अवकुटारः,अवकटः [अवनत इत्यर्थः / / 126 / / निबिडम् , निबिरीसं वस्त्रम् ; नासिकानमनं निबिनासानति-तद्वतोष्टीट-नाट-भ्रटम् / / 7 / 1 / 127 / / डम , निबिरीसम ; निबिडा, निबिरीसा नासिका; म. वृ०-अवान्नासानतौ तद्वति च वाच्ये 'निबिडो मैत्रः / ऋविधानसामर्थ्यान्न पत्वम्॥१२९ 'टिट नाट-भ्रटा' भवन्ति / नासानती [नासाया अव०-१नासानतिमान निबिड इति वाक्यं नमनमित्यर्थे ]- अवटीटम , अवनाटम , अवभ्रटम् / तद्वति, नासा, पुरुषः, अपकृष्टो वाऽथः, कार्यम् , निबिडः, निबिरीसो मैत्रः / 'नाम्यन्ततत्र- २अवटीटा, अवनाटा, अवभ्रटा नासिका ; स्था' (2 / 3 / 15) इत्यनेन [प्राप्तम् // 129 / / अवनाटः, अवभ्रटः पुरुषः / अवटीटम ,अवनाटम् , क्लिन्नालश्चक्षुषि चिल-पिल-चुल चास्य / 7 / 1 / 130 / अवभ्रटं ब्रह्मदेयम् [ब्रह्मभ्यो देयम् ] / ' अपकृष्टमपि __म० वृ०-'क्लिन्नाचक्षुषि वाच्ये 'लः' स्यात् , हि वस्तु दृष्ट्वा लोको नासिका नामयति // 127 / / तद्योगे चास्य क्लिन्नस्य 'चिल्-पिल-चुल' आदेशाः / चिल्लम् , पिल्लम् , चुल्ल चक्षुः। तद्योगात्पुरुषोऽपि . प्रव०-सा नासानतिर्विद्यते यस्मिन् पुरुषे / चिल्लः, पिल्लः, चुल्लः // 130 / / स तद्वान् नासानतिमान् पुरुषः, तस्मिन् अभिधेये / मासापि नतिमत्त्वात् तद्वती कथ्यते, ततो नासा. | अव०-१क्लिद्यति स्म, गत्यर्थेति कुः (?क्तः) // 130 * 'निबिरीसम् ' इत्यादिषु /