________________ चरत्याद्यर्थाधिकारः ] मध्यमवृत्त्यषचूरिसंवलितम् / [361 ... म०३-सेनाशब्दात् द्वितीयान्तात्समवेतेऽर्थे'ण्यः' म०३०-आभ्यां षष्ठ्यन्ताभ्यां धर्म्यऽर्थे भण' स्यात् वा / सेनां समवेति सैन्यः, पक्षे इकण्- | स्यात् , तद्योगे च विभाजयितुर्णिलुक् , विशसितुश्च सैनिकः / सेनैव सैन्यमिति तु भेषजादित्वात्स्वार्थे इलुक् / वैभाजित्रम् , वैशस्त्रम् // 52 // ट्यण // 48 // धर्मा-ऽधर्माच्चरति // 6 / 4 / 49 // अव०-'णिग् , इट् , तयोलुक् / / विपूर्वो 'भजण विश्राणने', 'चुरादिभ्यो णिच् (3 / 4 / 17), म.-धर्माधर्माभ्यां द्वितीयान्ताभ्यां चर विभाजयतीति तृच् , विभाजयितुर्धर्म्यम् , अण् , त्यर्थो ‘इकण्' स्यात् / चरतिरत्र तात्पर्येणानुष्ठाने णिच्लोपश्च / विशसन्ति इति तृच् ,'स्ताद्यशितो'. वर्त्तते / धर्म चरति धार्मिकः, [ अधर्म चरति ] (4 / 4 / 32) इट् , विशसितुर्धर्म्यमिति वाक्ये भण् , आधर्मिकः // 49 // इटलोपश्च // 52 / / ___षष्ठ्या धर्म्य // 6 / 4 / 50 // अवक्रये' / / 6 / 4 / 53 // म. वृ०-षष्ठ्यन्ताद्धर्थेऽर्थे 'इकण्' स्यात् / म० वृ०-षष्ठ्यन्तानाम्नोऽवक्रयेऽर्थे 'इकण' धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं-धर्म्यम् / स्यात् / आपणस्यावक्रय आपणिकः, शौल्कशालिकः, शुल्कशाला या धर्म्यम्=शौल्कशालिकम् , [ आपणस्य आतरिकः // 53 // धर्म्यम्=] आपणिकम् , आतरिकम् // 50 // अव०-'भयकीयते स्वीक्रियते येन इच्छाप्रव.- आपत्य तरन्त्यस्मिन् स्यनके (?स्थानकेनरा नियमितेन द्रव्येण कियन्तमपि कालं गृहं हटें वा इति आतरो नद्यवतारः, 'पुन्नाम्नि घः' (5 / 3 / 130), क्षेत्रं वा सोऽवक्रयः, 'पुन्नाम्नि घः' (5 / 3 / 130), भो. आतरस्य धर्म्यम् // 50 // गनिवेशो भाटकमिति यावत् , भुज्यते इति भोगो ऋन्नरादेरण् // 6 / 4 / 51 // गृहहहादिकम् , निविंश्यते अनेन इति निवेश उपम. वृ०-ऋकारान्तेभ्यो नरादिभ्यश्च षष्ठ्य भोगः / लोकपीडया धर्मातिक्रमेणापि अवक्रयो .न्तेभ्यो धर्म्यऽ 'अण' स्यात् / नुर्धय॑=नारम्,स्त्रियां भवति इत्ययमवक्रयो धान भिद्यते / अत एव नारी; मातुर्धम्यं मात्रम् , 'पैत्रम् ,शास्त्रम् 2 वैकत्रम् / / कारणात् 'षष्ठ्या धर्ये' (6 / 4 / 50) इत्यनेन इकण् न सिद्धयति इति 'अवक्रये' (6 / 4 / 53) इति पृथग् नरादि,-नरस्य धर्ना=नारम् , नारी, माहिषम् / 51 / योगः कृत इत्यर्थः। 'शुल्कशालाया अवक्रयः / आतप्रव०-नर, महिष, प्रजावती, प्रजापति, विले. रस्यावक्रयः // 53 // पिका, प्रलेपिका, अनुलेपिका, वर्णक, पेषिका, मणि तदस्य पण्यम् / / 6 / 4 / 54 // पाली, पुरोहित, अनुचारक, अनुवाक, यजमान, म० वृ०-तदिति प्रथमान्तादस्येतिषष्ठ्यर्थे 'इकण्' होतयजमान इति नरादिगणः / नशब्देनैव नार स्यात् , तत् प्रथमान्तं यदि पण्यं पणितव्यं विक्रेयं नारी (इति) नृसम्बन्धिनरसम्बन्धिरूपद्वये सिद्धे भवति / आपूपिकः, शाष्कुलिकः, "मौदकिकः, ऽपि, केवलनरशब्दात 'षष्ठ्या धर्ये' इति पूर्वेण लावणिकः // 54 // इकण मा भूत् इति नरग्रहणं कृतम् / 'पितुर्धर्म्य = पैत्रम् / शास्तुर्गुरोधयं शास्त्रम् / विकर्तुर्विकाराप- अव०-तद्, पश्चमीडसि, भस्य इत्यत्र मस्य धर्म्य वैकत्रम् // 51 // सप्तमीडि, सूत्रत्वाल्लोपः। 'अशश् भोजने' अश्यन्ते विभाजथित-विशसितुर्णीड्लुक्'च // 6 / 4 / 52 // / श्रीमद्भिः ‘अश ऊपः पश्च' (उणा० 312) इत्युणा