________________ 316 ] श्रीसिद्धहेमशब्दानुशासनं [म०६ पा०२ सू० 129-130 इति सूत्रेण कप्रत्ययः, अष्टकं सूत्रं विदन्त्यधीयते . प्रत्ययस्य 'लुप् ' स्यात् / 'गौतमः, एवं रसौधर्मः, वा, 'तद्वेत्त्यधीते' वा अण् / २पणनं-पणः, पणेाने' | उभाद्रबाहवः, "पाणिनीयः / 'स्त्रियां विशेष:(५।३।३२) अल् , पणोऽस्यास्ति- मत्वर्थीय इन् , | गौतमा, सौधर्मा [सौधर्मणा स्त्री इत्यादि] // 129 / / पणिनोऽपत्यं पाणिनः, 'सोऽपत्ये' (6 / 1 / 28) अण, पाणिनस्यापत्यम्- 'अत इच्' (6 / 1 / 31), प्रव-गास्ताम्यति इति गोतमः, 'कर्मणोपाणिनिः, पाणिनिना प्रोक्तम्- 'यूनि लुप्' ऽण' (5 / 1 / 72), गोतमेन प्रोक्त गौतमम्, गौतम (6 / 1 / 137) इति इञ् लुप्यते, ततो तेन प्रोक्तम् वेत्त्यधीते 'तद्वेत्त्य'० (6 / 2 / 117) अण् / शोभनो 'दोरीयः' (6 / 3 / 32) ईयः, पाणिनीयं विदन्त्यधीयते धर्मोऽस्य, 'द्विपदाद्धर्मादन्'; (7 / 3 / 141) इत्येकेषां वा 'तद्वेत्त्य०' (64 / 117) अण् / तथा दशाध्यायाः मते विकल्पः, सुधर्मेण सुधर्मणा वा प्रोक्त सौधर्म परिमाणमस्य-दशकं तत्त्वार्थशास्त्रम् , 'सङ्ख्यायाः सौधर्मणं वां वेत्त्यधीते; भद्रबाहुणा प्रोक्तं भाद्रसङ्घः' (6 / 4 / 171) इति कः, दशकं विदन्त्यधीयते. बाहवं वेत्त्यधीते, सर्वत्राण , अस्याणो लोपः सूत्रेण / भण् / उमास्वातेरिमे छात्राः उमास्वातीयाः। द्वादश "पाणिनिना प्रोक्तम्- 'दोरीय'- (6 / 3 / 32) विषये अङ्गानि आईतमूलग्रन्थविशेषाः, ते परिमाणमस्य एव 'यूनि लुप्' (6 / 1 / 137) इत्यनेन पूर्वमियो 'संख्यायाः सङ्घ' (6 / 4 / 271) इति कः, द्वादशकं लोपः, पश्चात् ‘दोरीयः' / “स्त्रियां विशेष' इत्ययं विदन्त्यधीयते (वा) अण् / सर्वत्र अणो लुप् भावार्थः- अणो लोपानन्तरमणन्तत्वाभावात् डीप्र'सङ्ख्याकात् सूत्रे' (6 / 2 / 128) इत्यनेन / अर्हन् त्ययो न भवति // 129 // देवता एषाम्- 'देवता' (6 / 2 / 101) इत्यण् / "बृहत्तन्त्रेभ्यः कलामापिबन्ति, 'कीचकपेचक०' (उ० वेदेन्ब्राह्मणमत्रैव // 6 // 2 // 130 // 33) इत्याधुणादिनिपातः, कलापकाः शास्त्राणि, तानि विदन्त्यधीयते वा;( अथवा ) कल् , पदा म. वृ०-प्रोक्तमिहानुवर्त्तते / तच्च प्रथमान्तं विपकल्यन्ते विविधवर्णा अत्र-'कलेरापः' (उणा०३०८), रिणम्यते / प्रोक्तप्रत्ययान्तं वेदवाचि, प्रोक्तप्रत्यकलापोऽस्याऽस्ति,इन् ,कलापिना प्रोक्त कालापम् , यान्तमिन्नन्त च ब्राह्मणवाचि अत्रैव वेत्त्यधीते इति भण् , 'कलापि-कुथुमि०' (74 / 62) इत्यनेन इनो विषये एव प्रयुज्यते / वेद,- कठाः, कालापाः / लोपः, अल्पं कालापं कालापकम् , 'कुत्सित'० (73 / इन्ब्राह्मणं खल्वपि,- ताण्डिनः / आरम्भसा३३) इति कः, तद्विदन्त्यधीयते वा; इत्थमपि शब्द- | मादवधारणे सिद्धे उभयावधारणाथमेवकारः / सिद्धिः, परं लुप्यलुपि सत्यां विशेषो नोपलभ्यते।। प्रोक्तप्रत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र / तथात्र वृत्ति चतुर्, चत्वारोऽध्याया मानमस्य, अत्र "अपवादात् / रेव, न केवलस्य प्रोक्तप्रत्ययान्तस्यावस्थानम् / क्वचिदुत्सर्गोऽपि" इति ‘सङ्ख्यायाः सङ्घ०' इत्यस्य अन्यत्र त्वनियमात् कचित्स्वातन्त्र्यं भवति,- अर्हता कप्रसङ्गेऽपि अवयवात्तयट् '(7 / 1 / 151) इति तयट, प्रोक्तमाईतं शास्त्रम् ; कचिदुपाध्यन्तरयोगः,तत्र चत्वारोऽवयवा अस्य इति वाक्यम् , 'ह्रस्वान्ना आईतं महत्सुविहितमिति; कचिद्वाक्यम्-आईतमम्नस्ति' (2 / 3 / 34) षकारः,चतुष्टयं विदन्त्यधीयते धीते; कचिद् वृत्तिः-आर्हत इति / / 130 // वा-अण् / / 128 // प्रोक्तात् // 6 / 2 / 129 // अव०-१'अत्रैव', कोऽर्थः ? वेत्त्यधीते इत्यर्थे एवं इति प्रकृतिनियमः, अन्ययोगव्यवच्छेदात, ब्रह्मणा म० वृ०-प्रोक्तार्थविहितः प्रत्यय उपचारात् / प्रोक्तो प्रन्थो वेदरूपो ब्राह्मणम् , 'तेन प्रोक्ते' (6 / 3 / प्रोक्त इत्युच्यते, तदन्तानाम्नो वेत्त्यधीते उत्पन्नस्य / 181 ) इत्यण् , “धर्म दानाधिके तुल्यभागेऽर्द्ध