________________ 300 ] श्रीसिद्धहेमशब्दानुशासनं [भ० 6 पा० 2 सू० 41-45 कंसीयाभ्यः / / 6 / 2 / 41 // म. वृक्ष-'मानवाधिनः शब्दाद्विकारे 'क्रीत वत् प्रत्ययविधि'-भवति / शतेन क्रीतं शत्यम् , म. वृ०-कंसीयाद्विकारे 'भ्यः' स्यात् , तद्योगे शतिकम् ; शतस्य विकारः शत्यः, शतिकः; [अनुक्र'यकारस्य लुक्' च / कांस्यम् / / 4 / / मेण यप्रत्यय इकप्रत्ययः] एवं 'साहस्रः / वत् अव०-कंस, कंसाय इदं कांसीयम् , 'परिणा सर्वविधिसादृश्यार्थः, तेन लुबादिकस्याप्यतिदेशो मिनि तदर्थे' (7 / 1 / 44) इति सूत्रेण ईयः, कंसीय- भवति-द्विशतः, द्विसहस्रः // 44 // स्य विकारः कांस्यम् / / 41 // 'हेमार्थान्माने // 6 / 2 / 42 // अव०-'मीयते-परिच्छिद्यते वस्तु येन तन्मा नम् / पदार्थस्य इयत्तापरिन्छित्तिहेतुः सङ्ख म. वृ०-हेमवाचिनः शब्दान्माने विकारे वाच्ये यादिरुच्यते / यथा क्रीतेऽर्थे 'शतात्केवलादत'यथाविहितमण्' स्यात् / दोरप्राणिनः' (6 / 2 / 49) | स्मिन् येकौ' (6 / 4 / 131) इति सूत्रेण य-इकौ, यथा इति] दुमयटोऽपवादः / हाटकस्य विकारो हाटको च सहस्रशब्दात् 'सहस्रशतमानादण' (6 / 4 / 136) रनिष्कः, हाटकं कार्षापणम् ; हेमो निष्कः, हैमं इति अण् , यथा च निष्काशब्दात् 'मूल्यैः क्रीते' (6 / "कार्षापणमत्र परत्वाद् ['हेमादिभ्योऽन्' (6 / 2 / 45) 4 / 150) इतीकण , तथा 'मानाक्रीतवत्' इत्यपि इति] हेमादिलक्षणोऽव्येव / मान इति किम् ? हाट- विकारे प्रत्ययविधौ प्रवर्त्तते इत्यर्थः / शतेन क्रीतकमयी यष्टिः [दोरपाणिनः' (6 / 2 / 49) इति मस्मिन् वाक्ये 'शतात्केवला'० इत्यनेन यप्रत्यय मयट ] // 42 // इकप्रत्ययश्च / 'सहस्रण क्रीतः सहस्रस्य विकारो प्रव०-हेमं हेमो हेम वाऽर्थो यस्य स हेमार्थः / वा साहस्रः, 'सहस्रशतमानादण', एवं नैकिकः / भष्टोत्तरपलशतं निष्कः / हेमन् शब्दः, हेम्नो द्विशतः, त्रिशतः , द्विसहस्रः,द्विसाहस्रः; द्विनिष्कः, विकारो हैमो निष्कः, हैमं कार्षापणम् ; हेमादियो द्विनैष्किकः; एषु उदाहरणेषु लुपोऽतिदेशो दयते द्वाभ्यांशताभ्यां क्रीत:- 'शताद्यः' (6 / 4 / 245) इति ऽञ्' इति सूत्रेण अब् , 'नोऽपदस्य तद्धिते' (74 / 61) इति अन् लुप्यते, यदि च 'हेमार्थान्माने' इति सूत्रेण विकल्पेन यः क्रियते, एकत्र यः, परं तस्य सूत्रेण अण् स्यात् तदा 'अणि' (74 / 52) इति यप्रत्ययस्य विधानबलात् लुप् न भवति इति हेतोः सूत्रेण अन्त्यस्वरादिलोपप्रतिषेधः स्यात् , हैममिति 'संङ्ख्याडते'० (6 / 4 / 130) इत्यनेन कप्रत्ययः, न सिद्धयत इति अव / एवं जातरूपो निष्कः, एव कार्यः, 'संख्याडतेश्चाश०' इत्यनेन कप्रत्ययः 'अनाम्न्यदिः प्लुप्' (6 / 4 / 141) इति सूत्रेण कप्रजातरूपं कार्षापणम् / / 42 // त्ययो लुप्यते, ततो द्विशतः, त्रिशत इति सिद्धम् ; द्रोर्वयः // 6 / 2 / 43 / / तथा द्वाभ्यां सहस्राभ्यां क्रीतः- 'सहस्रशतमानाम. वृ०-द्रशब्दान्माने विकारे 'वयः' स्यात् / दण्' (6 / 4 / 136) इत्यनेन अण् , 'नत्राणः' (6 / 4 / यस्यापवादः / दुवयं मानम् // 43 / / 142) इति सूत्रेण विकल्पेन अण् लुप्यते, यत्राणो लोपः तत्र द्विसहस्रः इति भवति, यत्र अण् स्थितः प्रव०-द्रोविकारो दुवयम् / पयोद्रोर्यः' (6 / 2 / तत्र 'मानसंवत्सरस्याशाणकुलिजस्यानाम्नि' (74 / 35) इत्यनेन धिकारे यः प्रत्ययः, 'द्रोय' इत्यनेन 19) इति सूत्रेण उत्तरपदवृद्धिः ; एवं द्विनिष्कः, च माने विकारे वयः प्रत्ययः, माने विकारे 'द्रोय' द्विनैष्किकः // 44 // इदमेव प्रवर्त्तते // 43 // हेमादिभ्योऽज // 6 / 2 / 45 // मानात् क्रीतवत् / / 6 / 2 / 44 // म० वृ०-हेमादिशब्देभ्यो यथारों विकारेऽ.