________________ यन्यपत्ये प्रत्ययलुम्विधानम] मध्यमवृत्त्यवचूरिसंवलितम् / [291 प्रव०-'गर्गस्यापत्यम् , 'गार्गादेर्यब '(6 / 1 / 42), / वैदस्यापत्यं युवा, 'अत इन' (6 / 1 / 31), तस्य गार्ग्यस्यापत्यं युवा गाायणः, 'यबिनः' (6 / 1 / / लोपः / उकुरोरपत्यम् , 'कुर्वादेयः' (6 / 1 / 100), 54) इति यून्यपत्येऽर्थे आयनण ; गाायणस्य / कौरव्यस्यापत्यम्(युवा), अत इञ ,' (प्रकृत-)सूत्रेण इन् छात्रा इति वाक्ये पूर्व 'वायनणा०' (6 / 1 / 138) इति लुप्यते। वसिष्ठस्यापत्यम् , 'ऋषि०' (६।१।६१)अण, विकल्पेन आयनण लुप्यते, ततो 'दोरीयः' (6 // 3 // वासिष्ठस्यापत्यं युवा, 'अत इज्', (प्रकृत-)सूत्रेण 32), यत्र आयनण् लुप्तः तत्र गार्गीया इति प्रयोगः, | (इब) लुप्यते / “एवं वैश्वामित्रः पिता, वैश्वामित्रः पक्षे गाायणीयाः / होतुरपत्यं वृद्धम् , 'डसोऽपत्ये' | पुत्रः / / 140 // (6 / 1 / 28) अण् , हौत्र इति शब्दः, हौत्रस्यापत्यं . अब्राह्मणात् // 6.1 / 141 // युवा, 'द्विस्वरादणः' (6 / 1 / 109) इति आयनिन / म० वृ०-अब्राह्मणवाचिनो वृद्धप्रत्ययान्ताद् हौत्रायणस्य छात्राः, अत्रापि पूर्वमायनियो लोपः, यूनि विहितप्रत्ययस्य 'लुप्' स्यात् / 'माङ्गः पिता, पश्चात् 'दोरोयः' (6 / 3 / 32) / एवमात्रेयीयाः // 138 // आङ्गः पुत्रः / रमागधः पिता पुत्रश्च / एवं कालिद्रीलो वा // 6 / 1 / 139 // ङ्गादिः / "साहदेवः पिता पुत्रो वा / 'वासुदेवः म. वृ०-[द्रिश्वासाविन च] / प्राजितीये पिता पुत्रो वा / / 14 / / स्वरे इति निवृत्तम् / द्रिसंज्ञो य इत्र तदन्तात्परस्य अव०-अङ्गस्यापत्यम् , मगधस्यापत्यम् , युवप्रत्ययस्य 'लुब् वा' स्यात् / 'औदुम्बरिः औदुम्ब उकलिङ्गस्यापत्यम् , सर्वत्र 'पुरुमगध०'(६।१।११६) रायणो वा / द्रिग्रहणं किम् ? [दाक्षेररपत्यं] दाक्षा इत्यण , तस्यापत्यं युवा, 'द्विस्वरादणः' (6 / 1 / 109) यणः / / 139 / / इत्यायनिञ् , 'अब्राह्मणात्' (6 / 1 / 141) इत्यनेन आयनिय लुप्यते / नाकुलः पिता पुत्रश्च, "साहप्रव०१-उदम्बर,उदम्बरस्यापत्यम .'साल्वांश०' देवः पिता पुत्रश्च, वासुदेव इत्यादिषु 'ऋषि(६।१।१११) इत्यनेन इत्र, औदुम्बरेरपत्यं युवा, पुण्यन्ध०' (6.1 / 61) इति अण् , तत इन , तस्य 'यविनः' (6 / 1 / 54) इति आयनण् , ततो 'द्रीमो वा' लोपः // 141 / / इति सूत्रेण विकल्पेन आयनण् लुप्यते, यत्र लोपः पैलादेः // 6 / 1 / 142 // तत्र औदुम्बरिः // 139 / / म० वृ०-पैलादिभ्यो यून्यर्थे प्रत्ययस्य 'लुप्' जिदार्षादणिोः // 6 / 1 / 140 // स्यात् / ब्राह्मणार्थमप्राच्यार्थ च वचनम् / पीलाया म० वृ०-बित् आर्पश्च योऽपत्यप्रत्ययस्तदन्ता- अपत्यं= पैलः, 'पीलासाल्या०' (6 / 1 / 68) इत्यण , त्परस्य युवप्रत्ययस्य 'अण इबश्व लुप' स्यात्।वचन पैलस्यारत्यं युवा [ 'द्विस्वरादणः' (6 / 1 / 109).J भेदात् यथासङ्ख्याभावः / बित:- तैकायनिः पिता, | इत्यायनिन , तस्य लोपः ; पैलः पिता, पैलः पुत्रः तेकायनिः पुत्रः वैदः पिता, वैदः पुत्रः, कौरव्यः पिता, // 142 // कौरव्यः पुत्रः / आर्षात् , वासिष्ठः पिता पुत्रश्च प्रव०-पैल, शालङ्कि, सात्यकि, सात्यकामि, // 140 // औदन्यि, औदश्चि, औदमन्जि, औदवजि, औदभृज्जि, | औदमेधि, औदशुद्धि, दैवस्थानि, पैङ्गलोदयनि, प्रव०-१तिक, तिकस्यापत्यं तैकायनिः, तिकादे राणि, राहक्षिति, भौलिङ्गि, औद्गाहमानि, औजरायनिन ' (6 / 1 / 107), तैकायनेरपत्यं युवा, 'सोऽपत्ये' (3 / 1 / 28) अण् , ततो 'जिदा०' इत्यनेन हानि, औजिहानि इति पैलादिगणः / / 142 / / भण लुप्यते / एवं विदस्यापत्यम् , विदाद्या , / प्राच्येजोऽतोल्बल्यादेः // 6 / 1 / 143 //