________________ 290 ] श्रीसिद्धहेमशब्दानुशासनं [अ० 6 पा० 1 सू० 135-138 न प्रागजितीये स्वरे // 6 / 1 / 135 // प्रव०-गाभाविका', अत्र गर्गस्यापत्यानि म. वृ०-गोत्रे इति वर्तते / गोत्रे उत्पन्नस्य 'गर्गादेर्यन' (6 / 1142), 'यबोऽश्यापी०'(६।१। प्रत्ययस्य या लुबुक्ता 'सा 'प्राग्जितीयेऽर्थे यः स्व 126 इति यत्र लुप्यते, पुनर्गर्गशब्दः / भृगोरपरादिस्तद्धितः क्रियते तस्मिन् विषयभूते न' स्यात / त्यानि वृद्धानि, ऋष्यण , भार्गव इति शब्दः सञ्जारंगार्गीयाः, उआगस्तीयाः / प्राग्जितीये इति किम ? तः, भार्गवस्यापत्यानि युवानः 'अत इन ' (6 / 1 / 31), 'त्रिदार्षादणिोः ' (6 / 1 / 140) इत्यनेन इन अत्रीयः, "अगस्तीयः / स्वरे इत्येव- गर्नेभ्य आगतम्] गर्गमयम् ,गर्गरूप्यम / गोत्रे इत्येव-कौवलम् लुप्यते, यथा इन लुप्रः तथा 'जिदार्षा०' इत्यनेन अण लोपोऽपि प्राप्नोति, परं'गर्गभार्गविका' इत्यनेन // 135 // अणलोपः प्रतिषिध्यते, अकल्प्रत्ययस्य विधास्यमा नत्वात , तथाहि- गर्गाणां वृद्धानां भृगूणां वृद्धानां अव०-'जितात् प्राक्-प्राग्जितम , पर्यपाङ.' यूनां च विवाह इति वाक्ये 'विवाहे द्वन्द्वादकल्' (6 / 1 / 32 ) इति समासः, प्रागजिते भवः प्राग्जि (६।१।१६३।इति) अकल् / भृगोरपत्यं ऋष्य......" 'तीयः, 'दोरीयः' (6 / 3 / 32) / गर्ग, गर्गस्यापत्यानि भार्गवयो लुब् न भवति (?) / / 136 / / गर्गाः, गर्माणामिमे छात्राः गार्गीयाः, 'दोरीयः' (6 / 3 / 32), 'बहुध्वस्त्रियाम्' ( 6 / 1 / 124 ) इति लोप- - यूनि लुप् / / 6 / 1 / 137 / / प्राप्तिः / (एवम् ) अत्रेरपत्यानि अत्रयः, इतोऽनियः' म० वृ०-यून्यपत्ये विहितप्रत्ययस्य प्राग्जि(६।११७२) एयण , अत्रीणामिमे छात्राः, 'भृग्वङ्गि०' / तीये स्वरादी विषये भूतेऽनुत्पन्न एव 'लुप्' स्यात् / ( 6 / 1 / 128 ) इति लोपप्राप्तिः / अगस्तेरपत्यानि लुपि सत्यां यो यतः प्राप्नोति स तत उत्पद्यते। अगस्तयः, अगस्तीनामिमे छात्राः, 'दोरीयः' (6 / 3 / पाण्टाहताः // 13 // 31), 'सूर्यागस्त्ययोरीये च' (2 / 4 / 89) इति यकारो लुप्यते, 'कौण्डिन्या०' (6 / 1 / 127) इति लोपप्राप्तिः / अव०-पाण्टाहृतः, पाण्टाहृतस्यापत्यं वृद्धम , ४'अत्रीयः', अत्रेरपत्यानि अत्रयः,'ऋषि०' (6 / 1 / 61) 'अत इञ (6 / 1 / 31), पाण्टाहृतेरपत्यं युवा पाण्टाअण् , 'भृग्व०' (6 / 1 / 228) इति अण्लोपः, पुनः हतः, पाण्टाहृतिमिमता० (6 / 1 / 104) इत्यनेन यन्यअत्रिशब्द उत्पन्नः,"अगस्तीयः', गस्तस्यापत्यानि, पत्येऽर्थे णप्रत्ययः, पाण्टाहतस्य छात्रा इति वाक्याऋष्यण , 'कौण्डिन्या०'(६।१।१२७) इति अण् लोपः, नन्तरं 'वृद्वेषः (6 / 3 / 28) इति सूत्रोक्तप्राजितीये अगस्त्यादेशः, अत्रिभ्यो हितः, अगस्तिभ्यो हितः, स्वगदी अन्न प्रत्यये चिकीर्षिते एष 'यूनि लुप्' 'तस्मै हिते' (71 / 35) ईयः / गाश्च भार्गवाश्चेति इत्यनेन पूर्व यून्यपत्यार्थ कृतस्य णप्रत्ययस्य लोपः द्वन्द्वः पश्चाद्र्गाणां०' (?) / "कुवली, कुवल्या फलं क्रियते, णप्रत्यये लुप्त सति पाण्टाहृति इति इअन्तं =कुवलम् , 'हेमादिभ्योऽन्न ' ( 6 / 2 / 45 ), 'फले' प्रकृतिरूपं सम्पन्नम् , पश्चात् लुपि सत्यां यो यतः (6 / 1 / 58 ) लुप् , 'ल्यादेौण०' (2 / 4 / 95 ) इति प्राप्नोतीत्यक्षरयुक्त्या 'वृद्धवः' (6 / 3 / 28) इति डीनिवृत्तिः, कुवलम् , तस्येदम् कौवलम् , 'तस्ये अब कार्यः, ततो जस् / / 137 / / दम्' (6 / 3 / 160) अण् / / 135 // वाऽऽयनणायनिजोः // 6 / 1 / 138 // गर्गभार्गविका // 6 / 1 / 136 // म.वृ०-आयनण आयनित्रश्च यून्यपत्ये - म० वृ०-गर्गभार्गविकेति द्वन्द्वात् प्रागजितीये कृतस्य प्राजितीये स्वरादौ च [तद्धिते] विषयभूते विवाहे योऽकल तस्मिन् विषये 'अणो लुपप्रति- 'वा लुप' स्यात् / गार्गीया गाायणीया वा / षेधो' निपात्यते / गर्गभार्गविका // 136 / / आयनिषः- हौत्रीयाः २होत्रायणीया वा // 138 / /