________________ 282 ] श्रीसिद्धहेमशब्दानुशासनं [अ०६ पा० 1 सू० 111-114 प्रव०-'नापितस्यापत्यं नापितायनिः, पक्षे | काकिः ['बाह्व० (6 / 1 / 32); लाङ्काकायनिः, लानापित्य इति, नापितस्यापत्यं = नापित्यः. 'कर्वा- केयः; 'द्विस्वरादनद्याः' (6 / 1 / 71) एयण , ऋषिदेर्व्यः' (6 / 11100), 'सेनान्तकारु०' (6 / 1 / 102) विशेषः ] वाकिन,-वाकिनकायनिः, वाफिनिः ; अथ इत्यनेन नापितशब्दात इञ् न भवति, यत इन- पुत्रान्ताद्दोः, गार्गीपुत्रकायणिः, गार्गीपुत्रिः [गार्गीप्रत्ययबाधनार्थमेव कुर्वादिगणे नापितशब्दः पतितो- | पुत्रायणिः इति तृतीयं रूपं ज्ञातव्यम् ] // 112 / / ऽस्ति इति नापितात् व्यः कार्यः, न इन् / दक्षस्यापत्यम् , 'अत इब्', दाक्षेरपत्यम् , 'यनिञः' प्रव०-'चर्म २वर्म अस्यास्ति, 'शिवादि(६।१।५४) आयनण् / / 110 // भ्यः०' (72 / 4) इति सूत्रेण इन , चर्मिन् , वर्मिन् ; चर्मिणो वर्मिणोऽपत्यम् , 'चर्मिवर्मिगारेट०' इत्यपुत्रान्तात् // 6 / 1 / 111 // नेन आयनिन् , प्रकृतिप्रत्ययविचाले ककारो नकाम० वृ०-पुत्रान्ताद् दुसंज्ञकादपत्ये 'आयनिञ् रात् पूर्व क्रियते, पश्चात् 'नोऽपदस्य०' (74 / 61) वा' स्यात् / 'गार्गीपुत्रायणिः, गार्गीपुत्रिः ; २गार्गीपु- इति अन्त्यस्वरादिलोपः, चार्मिका यणिः, बार्मिका- ' त्रकायणिरित्यपि // 111 // यणिः इति सिद्धम् / ३'गारेट' इति, 'कर्मणोऽण' ( 5 / 1 / 72 ), पृषोदरादित्वान्निपात्यते, गारेटस्याअव०-गर्ग, गर्गस्यापत्यं वृद्धम् ,-'गर्गादे पत्यम् , आयनिञ् , पक्षे 'अत इञ्' (6 / 1 / 31 ) / यज्' (6 / 1 / 42), 'यत्रो डायन् च वा' (2 / 4 / 67) कर्कटस्यापत्यम् , 'गर्गादेर्यम्' ( 6 / 1 / 42), यदा इत्यनेन की, 'व्यञ्जनात्तद्धितस्य' (2 / 4 / 88) इत्य तु कार्कट्यशब्दोऽव्युत्पन्नस्तदा पक्षे इव, यथानेन तद्धितयन् लुप्यते, गार्गी इति शब्दः सम्पन्नः, कार्कटियः। तथाकेचिल्लङ्कशब्दमकारान्तमिच्छन्ति, गाग्र्याः पुत्रो गार्गीपुत्रः, गार्गीपुत्रस्यापत्यम् , 'पुत्रा तन्मते लाङ्ककायनिः, लाङ्किः, 'अत इञ्' (6 / 1 / 31) न्तात् (इति) आयनिय , गागीपुत्रायणिरिति // 112 // सिद्धम। पूर्वेणा यनिधि सिद्धेऽपि 'पुत्रान्ता'-दिति ___ अदोरायनिः प्रायः / / 6 / 1 / 113 / / वचनमुत्तरसूत्रप्राप्तककारागमाभावार्थम / भव म० वृ०-अदुसंज्ञकादपत्ये 'आयनिर्वा प्रायः' त्यपि उत्तरेण ककारागमः, तत्र 'गार्गीपुत्रकायणिः' स्यात् / ग्लुचुकायनिः, ग्लौचुकिः ; [एवमहिचुम्बइति तृतीयरूपमपि ज्ञेयम् // 111 / / कायनिः, आहिचुम्बकिः; ] त्रिपृषायनि:, पृष्ठिः ; चर्मि-वर्मि-गारेट-कार्कटय-काक लङ्का-वाकिनाच्च श्रीविजयायनिः, श्रेविजयिः / अदोरिति किम् ? १औपगविः [उपगवस्यापत्यं युवा] / प्रायोग्रहणात् कश्चान्तोऽन्त्यस्वरात् / / 6 / 1 / 112 / / कचिन्न भवति- दाक्षिः // 113 / / म. ३०-एभ्यः पुत्रान्ताच्च दुसंज्ञकादपत्ये 'आयनि वा स्यात् , तद्योगे चैषामन्त्यस्यरात्परः प्रव०- औपगविः' इत्यस्याग्रे रामदत्तिः, ककारोऽन्तः स्यात् / [ककारस्यान्त्यस्वरात्परतो वि- रामदत्तायनिः पिता, रामदत्तायनिः पुत्रः ; अत्र आधानं चर्मिवर्मिणोः नकारस्य लोपार्थम् ] चर्मिन् ,- यनियन्तात् अणो लुप् / / 113 / / चार्मिकायणिः, चामिणः ['उसोऽपत्ये' (6 / 1 / 28) अण्], २वर्मिन , वार्मिकायणिः, वार्मिणः / 'कसो राष्ट्र-क्षत्रियात् सरूपाद्राजापत्ये द्रिरत्र ऽपत्ये']; 3गारेट,-गारेटकायनिः; कार्कट्यायनिः, // 6 / 1 / 114 // कार्कट्यायनः [यभिवः' (6 / 1 / 54) इति आयनण], ___ म० वृ०-क्षत्रियवाचिसरूपान् राष्ट्रगचिनो "कार्कटियरित्यपि ; काककायनिः [ ऋषिविशेषः ], | राष्ट्रवाचिसरूपाच्च क्षत्रियवाचिनो यथासङ्घय राज