________________ 44] श्रीसिद्धहेमशब्दानुशासनं [अ०६ पा०१ सू०७०-७४ भवतीति द्वैरूप्यम् ; मण्डूकादपि पूर्वसूत्रेण अण् , अव०-शुभ्र, विष्णुपुर, विष्पर, ब्रह्मकृत, पक्षे 'अत इस' (6 / 1 / 31 ), 'दितेश्चैः ' इत्यनेन शतद्वार शताहा, शालावल, किट, शालूक, कृकएरण् , इति मण्डूकशब्दात् त्रैरूप्यम् / / 69|| लास, प्रवाहण, भाण, भारत, भारम, कुदत्त, कपूर, त्याप्त्यङः / / 6 / 1170 // इतर, अन्यतर, आलीढ, सुदत्त, सुदक्ष, तुद, अक शाप, वादन, शतल, शकल, शबल, खडूर, कुशम्ब, म० -ड्यन्तात् , आबन्तात् , त्यन्तात् शुक्र, विन, बीज, अश्व,बीजाश्व, अजिर, मवक्र,मखऊहन्ताच्चापत्ये 'एयण' स्यात् / [ड्यन्तात् , ] सौप ण्डू , मका, मघा, सृकण्ड, मृकण्ड, जिह्माशिन् , र्णेयः, [आवन्तात् ,- वैनतेयः [त्यन्तात् , यौव अजवस्ति, शकन्धि, परिधि, अणीचि, कणीचि, तेयः, [उडन्तात् ,-] कामण्डलेयः // 70 // शकुनि, अतिथि, अनुहाधि, शलाकाभ्र , लेखाभ्र , 'द्विस्वरादनद्याः // 6 / 171 // रोहिणी, रुक्मिणी, किवशा, विवशा, गन्धपिङ्गला, म० ०-द्विस्वराद् व्याप्त्यूङन्तादनदीवा खडोन्मत्ता, कुमारिका, कुबेरिका, अम्बिका, अशोका, चिनोऽपत्ये 'एयण' स्यात् / दात्तेयः [गौप्तेयः / श्वन , गङ्गा, पाण्डु, विमातृ, विधवा, कद्रू , गोधा, अनद्या इति किम् ? सीतादयो नद्यः, सीताया अप- सुदामन इति शुभ्रादयः / बहुवचनमाकृतिगणार्थम् / त्यसैतः, वैण्णः, सैप्रः, रैवः (सर्वेषु एषु 'अदो- एवमन्यत्रापि / शुभ्रादिमवक्र शब्दान्तानामित्रो. नदी०' (6 / 1167) इत्यण् ] // 71 / / ऽपवादे च एयण भवति / मखण्ड्वादिविमात्र न्तानां च शिवादेरण'ङसोऽपत्ये (इति) अणो बाधक प्रव०-१ अदोनदी०' (6 / 1 / 67) इत्यस्यापवा- | एयण भवति / विधवाशब्दात् एरणबाधक एयण / दोऽयं 'द्विस्वरादनद्याः' (6 / 1171) इति योगः कृतः। / कद्गोधयोः एययोऽपवाद एयण् / सुदामनसुना'ह्याप्त्यूछ:' (6 / 1170) इत्येयणो बाधकस्य 'अदो. म्नो ह्वादित्वादिया, शुभ्रस्य 'कुर्वादेर्व्यः' (6 / 1 / नदीमानुषी०' इत्युक्तस्य 'अण्' इत्येतस्य द्विस्वरा- 190) इति ज्येन सह समावेशार्थः पाठोऽत्र गणे। दनद्या' इति एयण प्रत्ययोऽयं बाधको ज्ञातव्यः / रोहिण्याद्यशोधान्तानां दशानां मानुषीद्वारेण अणोवेण्णाया अपत्यं चण्णः // 71 // ऽपवादः / पाण्डुधिमातृविधवाशब्दानां त्रयाणामौइतोऽनित्रः // 6 / 1 / 72 // त्सर्गिकोऽणोऽपवादः / यस्तु पाण्डव इत्यत्राण स म० वृ०-इअन्तवर्जिताद् द्विस्वरादिकारान्ता शिवादित्वात् स्यादेव / गङ्गाशब्दात्तु 'ड्याप्यूकः दपत्ये 'एयण' स्यात् / नाभेरपत्यं नाभेयः, आत्रेयः, (6 / 1 / 70 ) इत्येयणोऽपवादः 'अदोनदीमानुपी०' बलेरपत्यं बालेयः, निधे धेयः / कथमातिथेयः, (61167) इत्यण अस्ति, तस्याप्यणोऽपवादः 'ति[शकुनेरपत्यं] शाकुनेयः , पारिधेयः; ? शुभ्रादित्वा कादेरायनिम्' ( 6 / 1 / 107 ) इत्यस्ति, ततो गङ्गाशविष्यति // 72 // ब्दोऽणः प्रतिप्रसवार्थ 'शिपादो' पठितः, इति यु क्त्या च 'शुभ्रादिभ्यः' (6 / 1173) इत्यनेन विना) प्रव०-'इतोऽनित्र' इति सूत्रे इत इति किम ? एयण न प्राप्नुयात् इति शुभ्रादिगणे गङ्गाशब्दः दाक्षिः। भनिन इति किम् ? दाक्षायणः, द्विस्वरादि- पठितः येन ए त्येव-मरीचेरपत्यं मारीच इति व्यावृत्त्युदाहरणानि श्याम-लक्षणाद्वाशिष्ठ / / 6 / 174 / / / / 72 // म० वृ०-श्यामलक्षणाभ्यां वाशिष्ठऽपत्ये . . शुभ्रादिभ्यः // 6 / 1173 // | [ अपत्यविशे] 'एयण' स्यात् / श्यामेयो लाक्षणेम. वृ०-शुभ्रादिभ्योऽपत्ये 'एयण' स्यात्।। यो वाशिष्ठः / 'श्यामायनोऽन्यः / २अवृद्धे तुं श्यायथायोगमिबादीनामपवादः / शीघ्रयः // 73 // | भिः लाक्षणिरन्यः // 74 //