________________ 232 ] श्रीसिद्धहेमशब्दानुशासन [अ० 5 पा० 3 सू० 137-140 खनो ड-डरेकेकवक-धं च // 53 / 137 // / यस्य [अवकाशः], चितिः, स्तुतिरित्यादौ तूभयं म. वृ०-खनेः 'पुन्नाम्नि करणाधारे ड-डर [अल्क्ती] प्राप्नोति, अलो विशेषेणाभिधानात् तत्र परत्वात् स्त्रीप्रत्ययः / तथा 'दुर्भेदः, सुभेद' इत्यादौ इक-इकवक-घा घन च भवन्ति / ड,- आखः, डर,-आखरः, इक,- आखनिकः, इकवक,-आखनिक खलोऽवकाशः, अलस्तु पूर्व एव, दुशयम , सुचवकः, घ,-आखनः, घन ,-आखानः / / 137|| यम , दुर्लवम् इत्यादौ ११तूभय- [अलखल ] प्राप्तौ परत्वात् खल् इत्यादि // 139 // . अव०- 'आखायतेऽनेन अस्मिन्नथवा इति आखः, अथवा आखन्यते अनेन अस्मिन् वा इति ___ अव०-'दुःखेन शय्यते दुःशयम् / 'सुखेन आखः / एवं परि (?) आखावनिकादीनां सर्वेषां शय्यते इति सुशयम / उईषत अनायासेन शय्यते वाक्यम् // 13 // ईषच्छयं भवता इति भावार्थः। दुःखेन क्रियते कटइ-कि-श्तिव स्वरूपार्थे / / 5 / 3 / 138 // स्त्वया इति दुष्करः कटस्त्वया / "एवं सुखेन क्रियते कट इति सुकरः। 'ईषदनायासेन क्रियते कट इति' म० वृ०-धातोः स्वरूपे अर्थे च वाच्ये 'इ कि ईषत्करः कटस्त्वया इति कर्मणि प्रयोगाः / दुःस्वीषत रितव' इत्येते प्रत्यया भवन्ति / स्वरूपे,-भञ्जिः, २धिः , वेत्तिः। अर्थे, यजेरङ्गानि,भजिः क्रियते, इति किम् ? कृच्छसाव्यः, सुखसाध्यः / 'ईषल्ल भ्यं धनं कृपणाद्' इति कोऽर्थः ? अल्पलभ्यपचतिर्वर्त्तते // 138 // मित्यर्थः / 'असरूपोऽपवादे वोत्सर्गः प्राक्क्तेः' (5 / * अव०-भञ्जिः', कोऽर्थः ? भञ्जधातुः, 1 / 16) इति सूत्रे 'स्त्रियां क्तिः' इत्यारभ्य असरूप२'क्रुधिः',कोऽर्थः ? क्रुध् धातुः, वेत्तीति विद् धातुः, विधिर्न प्रवर्त्तते इत्युक्तमस्ति / 'युगपदनेकसूत्रइतिस्वरूपं (? इतिस्वरूपा) धातुशब्दाः / अथ अर्थ- प्राप्तौ सत्यां यत परं तत् प्रवर्तते इति स्पर्द्धशविषयः,-यजेः, कोऽर्थः ? यज्ञस्य, 'भजिः' = सेवा, ब्दार्थः / अतः अल् सामान्यतः प्रवाहतोऽस्ति अल. पचतिः पाकः / अत्र बाहुलकात् भावेऽप्यर्थे शव प्रत्ययात् * स्त्रिया क्तयादयः परत: स्त्रीप्रत्यवास् भवति, क्यश्च न भवति // 13 // खल अन्ट् इत्यन्ता प्रवर्त्तन्ते इति भावः / 1 स्त्रीदुःस्वीपतः कृच्छाकृच्छार्थात् खल् // 5 / 3 / 139 // प्रत्ययाः खलनाप्रत्ययाश्च (? खलनौ प्रत्ययौ च) अलो बाधकाः स्त्रीप्रत्ययस्य तु चलनी बावको इति म. वृक्ष-कृच्छ दुःखम् / अकृच्छ सुखम / परमार्थः ।११आदिशब्दात् इध्मव्रश्चनः, पलाशशातन कृच्छार्थवृत्तेदुरशब्दात् सामर्थ्यादकृच्छार्थवृत्तिभ्यां इत्यादावनटोऽवकाशः, अलस्तु पूर्वक एव, पलाशसु-ईषतशब्दाभ्यां पराद्धातोर्भात्रकर्मणोरर्थयोः 'खल् शातनः, अविलवन इत्यादी तु 'अल अनट्' इत्युभप्रत्ययः' स्यात् / [भावे,-] 'दुःशयम् , सुशयम , यप्राप्ती परत्वादनट / (एवं हृतिःकृतित्यिादी स्त्रीप्रत्यईषच्छयं भवता। [कर्मणि,-] "दुष्करः, 'सुकरः, यस्यावकाशः, दुर्भेदः सुभेद इत्यादी खलः,) दुर्भेदा ईपत्करः कटस्त्वया / [भावे,-] दुष्करं, सुकरम् , सुभेदा इत्यादौ 'स्त्रीप्रत्ययः खल्' इत्युभयप्राप्ती ईपत्करं त्वया / कृच्छादीति किम् ? "ईपल्लभ्यं धनं कृपणात् / इह [शास्त्र] स्त्रीप्रत्ययात्प्रभृत्यसरूप व्यर्थे काप्याद् भूकृगः // 5 // 3 / 140 // विवेरभावात् 'स्पर्द्ध 10 अलः स्त्रीखलना' भवन्ति, 'स्त्रियास्तु खलनौ' परत्वाद् भवतः / तत्र चयः,जयः, | म० वृ०-कृच्छाकृच्छार्थेभ्यो दुःस्त्रीषद्भ्यः परा.. लवः इत्यादावलोऽवकाशः, कृतिरित्यादौ स्त्रीप्रत्य- भ्यां व्यर्थे वर्तमानाभ्यां कर्तृ कर्मवाचिभ्यां शब्दा * अत्र 'अलप्रत्ययात्' इत्यत आरम्य 'इति भावः' इति यावत् पाठोऽशुद्धः प्रतीयते /