________________ घन प्रत्ययविधानम] मध्यमवृत्त्यवचूरिसंवलितम् / [231 गोचरः सर्वसंविदाम्" एकदेशविशिष्टोऽर्थो चान" / न्याया-ऽऽवाया-ऽध्यायोद्याव-संहारा-ऽवहारा-ऽऽ..... / सश्चरन्तेऽनेन सञ्चरः। वहन्तितेन इति वहः वृषभस्कन्धः / व्रजत्यस्मिन्निति व्रजो-मार्गः / धार-दार-जारम् / / 5 / 3 / 134 / / 5 विपूर्वोऽज, व्यजत्यनेन व्यजः, निपातनान्न 'वी' म० व०-एते शब्दाः 'पुन्नाम्नि करणाधारे आदेशः / खलन्त्यस्मिन्निति खल: दुर्जनः / एत्य घान्ता' निपात्यन्ते / [स्त्ररान्तार्थ आरम्भोऽयम् पणायन्ति अस्मिन्निति आपणः / निगच्छन्ति 'पुन्नाम्नि घः' (5 / 3 / 130) इति घे प्राप्ते] न्यायः, त........(त्रेति निगमः).... ...भदनावदावा (?) / आवायः, अध्यायः, "उद्यावः, 'संहारः, अववक्तीति बकः,अत्र बाहुलकात् कर्त्तर्यपि घप्रत्ययः / हारः, आधारः, दाराः, जारः / / 134 / / १°भज्यतेऽनेन अस्मिन् वा इति भगः / 'भगम्' इत्यत्र तु क्लीबे बाहुलकात् घः / ११कषत्यस्मिन्निति अव०-'निपूर्वस्य इणधातोः नीयतेऽनेन इति कषः, एवमाकषः, निकषः // 131 / / न्यायः पञ्चावयघं वाक्यम् / तथा एत्य वयन्ति वायन्ति वा तत्र इति आवायः= तन्तुवयशाला / व्यञ्जनाद् घन // 5 / 3 / 132 // अधीयतेऽनेन अस्मिन् वा इत्य..... (ध्यायः) / म० वृ०-व्यञ्जनान्ताद्धातोः 'पुन्नाम्नि करणा- .................4 (उदयुवन्ति तेन) तस्मिन् वा उद्यावः धारे घम्' स्यात् / घस्यापवादः / 'वेदः, [चेष्टतेऽ- जज्ञि (? यज्ञे) पात्रविशेषः / 'संहरन्ति तेन=संहारः नेन=) चेष्टो बलम , (एवमापाकः,) आरामः, लेखः, | कालः / अवहरन्ति तेन तस्मिन् वा अवहारः बन्धः, ग्नेगः, वेगः, रागः, रङ्गः, [क्त ऽनिटश्चजोः / ग्राहः / तादिव्यसनं वा आध्रियते तनेत्याधारः कगौ घिति' (4 / 11111) इति गः) क्रमः, प्रासादः, / // 134 // ४अपामार्गः, एवं विमार्गः / / 132 / / ... ___ उदकोऽतोये // 5 / 3.135 / / म० वृ०-उत्पूर्वादञ्चेः 'पुन्नाम्नि करणाधारे प्रव०-'वेद' इत्यत्र 'विदंक ज्ञाने' विदन्त्य- घब' निपात्यते, अतोये-तोयविषयो धात्वर्थो यदि नेन वेदः, अथवा 'क्लिती लाभे' विन्दति / न स्यात् / तैलोदकः, घृतोदङ्कः / अतोय इति किम् ? विन्दते वा ( अनेन ) इति वेदः, ( यद्वा ) 'विदिप् / उदकोदश्चनः / / 135 // विचारणे' विन्दतेऽनेन वेदः / २नेनेक्त्यनेन नेगः / वेवेक्त्यनेन वेगः / अपमृज्यन्ते रोगा अव०-१'अतोये' इत्यस्यायंभावार्थः-यदि तेन अनेन अपामार्गः। विमृज्यन्ते रोगाअनेन विमार्गः, भाजनेन जलं नोदच्यतेन व्यापार्यते, किन्तु अङ्गघाटकः साटडी पुनर्नवा इति लोकरूढिः, तैलघृतादिकं ततः उदच्यते / 'व्यञ्जान्ताद् घव्य' (?) 'क्तेऽनिटश्चजोः (कगौ) घिति' (4 / 1 / 111) इति (5 / 3 / 132) इत्यनेनापि सिद्धे तोयविषये प्रतिषेगकारः / / 132 // धार्थम् 'उदकोऽतोये' इति सूत्रं कृतम्। २रूपाविअवात् तृ-स्तृभ्याम् // 5 / 3 / 133 // शेषात् घप्रत्ययोऽपि न भवति / / 135 / / आनायो जालम् // 5 / 3 / 136 // म. वृ०-अवपूर्वात् तस्तभ्यां करणाधारे 'पुन्नाम्नि घञ्' स्यात् [ अवतरन्त्यनेन अवतर- ___म. वृ०-आङ पूर्वान्नियः ‘करणे पुन्नाम्नि घन न्त्यस्मिन् वा= अवतारः, अवस्तारः / बहुलाधिका- निपात्यते, जालं चेद्वाच्यं स्यात् / (आनयन्ति तेन रादसंज्ञायामपि घन ,- अवतारो नद्याः, (उत्पूर्वा- इति आनायः,) आनायो मत्स्यानाम् , आनायो मृगादपि-) नद्युत्तारः // 133 // णाम् // 136 / /