________________ 220 ] श्रीसिद्धहेमशब्दानुशासन [अ० 5 पा० 3 सू० 76-79 विषये (भावाकों:) 'घन्' स्यात् / न्यायः / अभ्रष / 'हस्तप्राप्ये चेरस्तेये / / 5 / 3 / 78 // इति किम् ? न्ययं गतश्चोरः // 75 // . म. वृ०-हस्तप्राप्यविषयाञ्चिनोतेर्भावाकोंः 'घ' स्याद्, अस्तेये धात्वर्थः स्तेये-चौर्ये चेन्न / प्रव०-'स्थितेरचलनम्', कोऽर्थः ? शोभना पुष्पप्रचायः, फलावचायः, फलोच्चायः। हस्तप्राप्य .. चारात्-सन्मार्गात् न पतनम् , “कल्यानंषौ नये इति किम् ? पुष्पप्रचयं करोति वृक्षाये / अस्तेये इति न्याय्यम्" इति शब्दानुशासने * / शास्त्रलो. किम् ? स्तेयेन (चौर्येण) पुष्पप्रचयं करोति // 78 // कदेशकुलप्रसिद्धथा नियतमयनम् आचरणं न्याय इति व्युत्पत्तिः / 'न्ययं (गतः)', कोऽर्थः ? निर्गम- ___अव०-प्राप्तुं शक्यं प्राप्यम् , हस्तेन-करेण नवारं प्राप्तः // 75 / / उपायान्तरनिरपेक्षेण प्राप्तुं शक्यं हस्तप्राप्यम , परेः क्रमे / / 5 / 3 / 76 // तस्मिन् / रचिनोतर्धातोहस्तप्राप्यविषयात् इति विशेषणम् / हस्तप्राप्यशब्देन प्राप्यस्य फलादिव. म० वृ०-परिपरादिणः क्रमविषये 'घन' स्तुनः प्रत्त्यासत्तिविषये धात्वर्थे सति घविधानस्यात् / तव पर्यायो भोक्तुम् / क्रम इति किम् ? मित्यर्थः // 7 // पर्ययः स्वाध्यायस्य, अतिक्रम् इत्यर्थः, रविपर्ययो चिति-देहा-ऽऽवासोपसमाधाने कश्चादेः मतेः // 76|| व // 5 / 379 / / अव०-'क्रमेण पदार्थानां क्रियासम्बन्धः म० वृ०-चित्याद्यर्थेषु चिधातोर्भावाकोंः : पर्याय उच्यते / 'क्रमेण पर्ययणं भोजने' इति वाक्ये / 'घन् , तद्योगे चादेः ककारादेशश्च / 'चितौ,-आ'परेः क्रमे' इत्यनेन घन , तव पर्याय इति सिद्धम् / कायमग्नि चिन्वीत / देहे, कायो देहः / आवासे,भोक्तुमित्यत्र 'शाधृषज्ञारभलभसहाईग्लाघटास्ति- ऋषिनिकायः। उपसमाधाने,-गोमयनिकायः, गोसमर्थार्थे च तुम' ( 5 / 4 / 90 ) इत्यनेन तुम् , ततः मयपरिकायः / कथं काष्ठनिचयः ? बहुत्वमात्रविवसप्तमी, तस्या 'अव्ययस्य' (3 / 27) इति लप। क्षया / चेः क इत्येव सिद्धे आदिग्रहणमादेरेव [= 'अन्यथा भवनभित्यर्थः / / 76 / / धातुचकारस्यैव ] यथा स्यात् , तेन चेर्यह लुपि 'निकेचाय' इत्येव // 79 // व्युपाच्छीङः / / 5 / 377 // म० ०-वि-उपपूर्वात् शीडो भावाकोंः क्रम- प्रव०-'चीयते इति चितिः, यज्ञेऽग्निविशेषः विषये 'घन' स्यात् / तव राजविशायः, मम राजो- अग्न्यावारो वा भाजनम् , तत्र चितावर्थे / आकापशायः / क्रमप्राप्त पर्यायसाध्यं शयनमुच्यते // 77 // यमग्नि चिन्वीत' अत्र सामान्यविशेषप्रयोगास्तथा हि-अग्नि चिन्वीत-पुष्पेत इति सामान्यम् , कम् ? प्रव०-क्रमप्रात पर्यायसाध्यं यत शयनं-स्वापः / आकायम यजे अग्निविशेषमिति विशेषप्रयोगः। 33. स तव राजविशाय इत्युच्यते, अस्यायं भावार्थः,- परि उपरि कस्यापि गोमयादे राशीकरणमुपसमाधाअन्येषु बहुषु विजातीयषु कार्येषु उपस्थितेषु हे चैत्र! | नमुच्यते। कयापि स्त्रिया आद्रगोमय एकत्र मेल्यते साम्प्रतं तव शयितु प्रस्तावोऽस्ति इति परमार्थः, / =राशीक्रियते. अथवा शुष्कगोमय छाणा' उपरि. इति सर्वकार्यमध्ये शयनकार्य प्रधानमिति सूचितम् / उपरि ध्रियन्ते स गोमयनिकाय इत्युच्यते, एवं // 7 // गोमयपरिकायः // 79 // * अभिधानचिन्तामणिकोशे तृतीयकाण्डे /