________________ 214] श्रीसिद्धहेमशब्दानुशासन [अ० 5 पा० 3 सू० 36-31 नेद-गद-पठ-स्वन-कणः // 5 / 3 / 26 // | वर्षादयः क्लीबे // 5 // 3 // 29 // - म० वृ०-नेरुपसर्गात्पराद् (? परेभ्य) एभ्यो ___ म० वृ०-वर्षादिशब्दा 'अलन्ताः क्लीबे' यथा'याऽल' (भावाकोंः) स्यात् / निनदः, निनादः; | दर्शनं [भावाकोंः] निपात्यन्ते / 'नपुसके क्ताननिगदः, निगादः ; निपठः, निपाठः : निस्वनः, निवृत्त्यर्थं वचनम् / वर्षम् ,भयम् , धनम् , वनम , निस्वानः ; निक्कणः, निक्काणः // 26 // खलम् , पदम् , युगम् / अनपुसकस्तु क्तप्रत्ययो. "वैणे क्वणः // 5 // 3 // 27 // ऽसरूपविधिना स्यादेव,-वृष्टं मेघेन, भीतं बटुना // 29 // म० वृ०-वैणऽर्थे वर्तमानादुपसर्गपूर्वात् कणेः 'अल् वा' स्यात् / प्रक्वणः, प्रक्काणो वीणायाः२ / अव०-'यदि नपुसके तानप्रतिषेधार्थ वैण इति किम् ? प्रक्काणः शृङ्खलस्य / / 27 // 'वर्षादयः क्लीबे' इति सूत्रं कृतं तर्हि वर्षणमिति किं न भवति ? भवत्येव, 'वृषभो वर्षणम ( ? वर्ष.. ' प्रव०-१वीणायां भवो वैणः, 'भवे' (6 / 3 / 12 णाद्) इति भाष्यकारवचनाद् / युगशब्दो रथाङ्गे, 3 // इत्यनेन) अण् / २एवं निक्कणः, निकाणो वीणा- कालविशेषे, युग्मे ( इति) अर्थत्रये वर्तते, 'युजपी याः / कथं क्वणः क्वाणः ? वक्ष्यमाणेन'नवा क्वण' योगे' (इति) युज् , योजनं-युगम् , निपातनात् अल् (5 / 3 / 48) इत्यादिसूत्रेण सामान्येन विधानात गत्वगुणाभावश्च भवति / वृष्यते स्म इति वृष्म / वैणेऽप्यर्थेऽल् ज्ञातव्यः // 27 // भीयते स्म भीतम् / / 29 // युवर्ण-व-ह-वश-रण-गमृद्ग्रहः / / 5 / 3 / 28 // समुदोऽजः पशो // 5 / 3 / 30 // म० वृ०-उपसर्गान्नवा इति (च) निवृत्तम्। इव- म. वृ०-समुद्भ्यां परादज़ेः पशुविषये धार्णान्तोवर्णान्तेभ्यः, वृवशरणगमिभ्यः, ऋकारान्ते- | त्वर्थे' वर्तमानाद् 'अल' स्यात् / २समजः, उदजः भ्यो ग्रहेश्च 'भावाकोरल् स्यात् / जयः, क्रयः, / पशूनाम् / पशाविति किम् ? समाजः [सभा] साधूयवः, नवः, स्तवः, लवः, वरः, [प्रवर इत्यपि] नाम् , उदाजः खगानाम् // 30 // दरः, आदरः, वशः, रणः, गमः, ऋदन्त,-'करः, अव०-'भावाकोंः / २"समजः', कोऽर्थः ? गरः, 'तरः, दरः, "शरः, ग्रहः / कथं धारः ? बहुलाधिकाराद् घञ् / परिवार इति तु ण्यन्तादचि समूहः / 3 उज.', पशूनां प्रेरणभित्यर्थः // 30 // सिद्धम् // 28 // सृ-ग्लहः प्रजना-ऽक्षे / / 5 / 3 / 31 // प्रव०-"कृत् विक्षेपे'करः / “गत् निगरणे' म० वृ०-सृग्लहाभ्यां यथासङ्घय प्रजने [ = गर्भग्रहणे ] अक्षविषये धात्वर्थे वर्तमानाभ्यां गरः / त-तरः। 'दश् विदारणे'दरः / शश् शरः / भावाकों-रल् स्यात् / गवामुपसरः, 1 अक्षाणांग्लवारः इत्यत्र वृधातुः, अत्राल प्राप्नोति कथं घम् ? हः / प्रजनाक्ष इति किम् ? अपसारो भृत्यै राज्ञाम। इति पराशयः, वारः समूहः, वारः क्रियाऽभ्यावृत्तिः कां परिसरविषमेषुलीढमुक्ताः? घेन सिद्धम् // 31 // (वारोऽवसरः) इति वारशब्दस्य अर्थत्रयम् / युवर्णवृवशरण०' इति सूत्रेण सोपसर्गेभ्योनिरुपसर्गेभ्यो अव०- (एवं) 'बीनाम् [= पक्षिणाम] उपसरं वा उक्तधातुभ्योऽल्भवति इति पाश्चात्योपसर्गाधि- दृष्ट्वा', प्रजनो गर्भग्रहणम् , तदर्थं स्त्रीपुसां प्रथम कारो निवर्तितः इत्युक्तम् ,यतोऽतनसूत्रोषु सोपसर्ग- सरणमुपसर इत्युच्यते / तथा 'अक्षाणां ग्लहः', धातुभ्योऽल् दर्शितोऽस्ति / व्यावृत्त्युदाहरणेषु घञ् कोऽर्थः ? अक्षाणां ग्रहः, ग्रहेः सूत्रपाठे 'ग्लह' इति // 28 // निपातनात् लत्वम् , अथवा 'ग्लहौङ ग्रहणे' इति