________________ अं-डप्रत्ययविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / [ 181 (एवं) निम्नगा,समुद्रगा, सततगा इत्यपि ज्ञातव्याः / / टप्रत्ययो बाध्यते , तेन 'शङ्करा' इति सिद्धम् , अन्य "एवमाशु शीध्र गच्छति-आशुगः-शरः। १५सुतं | था 'शङ्करी' स्यात् / / 134 / / सुतेन वा गच्छति-- सुतङ्गमो नाम मुनिः, यस्य पार्थादिभ्यः शीङः / / 5 / 1 / 135 // सौतङ्गमिः पुत्रः / १६मितं गच्छति-- मितङ्गमो म०७०-अनाधारार्थ आरम्भः / पार्थादिभ्यो ऽश्वः / १७चण्डालाग्रे पूर्वगमाः पन्थानः, हृदयं नामभ्यः परात् शीक: 'अ' स्यात् / पार्वाभ्यां शेते-- गमा वाचः, प्रवङ्गमः कपिः, प्लवङ्गमो ददुरः, एते | पार्श्वशयः, पृष्ठशयः, उदरशयः, तथा दिग्धसहशयः ऽपि प्रयोगा ज्ञातव्याः // 13 // बहुवचनाद्यथादर्शनमन्येभ्योऽपि // 135 / / सुग-दुर्गमाधारे // 5 / 1 / 132 // अव०-१दिग्धेन सह शेते दिग्धसहशयः / ____ म० वृ०-सुदुभ्यां परागमेराधारे 'डः' स्यात्।। सुखेन गम्यतेऽस्मिन्निति सुगः, [दुःखेन गम्यतेऽ दिग्धेन, कोऽर्थः ? विषाक्तेन, तैलादिना खरण्टिस्मिन्निति] दुर्गः पन्थाः / असरूपत्वादनडपि,-सुग तेन वा / दिग्धसहशय इत्यत्र दिग्धसहात् तृतीया समासान् शीटोऽकारप्रत्ययः, पश्चादुपपदसमासः मनः, दुर्गमनः। सुगमः, दुर्गमः इति कर्मणि / 132 // // 135|| निर्गो देशे // 5 / 1 / 133 // ऊर्ध्वादिभ्यः कत्तुः / / 5 / 1 / 136 // म. वृ०-निपूर्वादमेराधारे देशे 'डः' स्यात् / म० वृ०-ऊर्ध्वादिनामभ्यः कर्तृवाचिभ्यः निर्गम्यते तस्मिन् देशे इति निर्गो देशः / देश | परात् शीङः 'अः' स्यात् / ऊर्ध्वः शेते=ऊर्ध्वशयः / इत्येव-निर्गमनः // 133 / / उत्तानं ( ? उत्तानः ) शेते-उत्तानशयः / बहुवचनशमो नाम्न्यः // 5 // 14134 // माकृतिगणार्थम् / / 136 / / म. वृ०- शम्नामपराद्धातोर्नाम्नि 'अः प्रत्य प्रव०-अवमुर्द्धशयः, अवगतो मुर्दा यस्य सोयः' स्यात् / २शम्भवोऽर्हन् , शं करोति शङ्करः, "शङ्गरः, शंवदः ऋषिः, 'शंवरः। तथा (अव्ययानां ऽवमुर्द्धशयः इत्यपि उदाहरणमुत्तानशय इत्यस्याग्रे ज्ञेयम् / / 136 / / कर्मत्वं दृश्यते, तेन) शङ्करा नाम शकुनिका तापसी वा परिवाजिका वा / नाम्नीति किम् ? शङ्करी आधारात् // 5 / 1 / 137 // जिनदीक्षा // 134 // म० वृ०-आधारवाचिनो नाम्नः शीङः 'अः' स्यात् / खे शेते-खशयः, गतशयः, हृदि शेते = प्रव०-शम् इत्यव्ययं सुखेऽर्थे वर्तते / शं / हृच्छयः, बिलेशयः, मनसिशयः, कुशेशयः; सप्तम्या सुखे भवतीति / शं सुखं करोतीति वा। शङ्गरो अलुप् / गिरिश इति संज्ञायां लोमादित्वात् शः, नगरमृषिश्च / 'शंवरो रुरुमगविशेषः / शंखरो क्रियार्थत्वे तु गिरौ शेते-गिरिशय इति [भवितव्यदैत्योऽपि भण्यते कु(त्र)चित् / स्वः पश्य इत्या मिति योगः] // 137 // दिषु अव्ययानां कर्मत्वं दृश्यते / एके वैयाकरणा ___ अव०-"फणगर्त्तरथाजमोद' [हेमलिङ्गानुशासने अव्ययानां कर्मत्वं न मन्यन्ते / तन्मतमाक्षिप्य पुस्त्रिलिङ्गप्रकरणे सप्तमश्लोके] इति वचनात् गत्तै'अव्ययानां कर्मत्वं दृश्यते' इति आचार्येणोक्तम् / शब्दः पुंस्त्रीलिङ्गः, ततो गर्ते शेते-गर्त्तशयः / ततः शम् इत्यव्ययेऽपि कर्मणि सति हेत्वादिष्वपि / रगिरिरस्यास्तीति लोमपिच्छादेः शेलम् (72 / 28 / टप्राप्तौ सत्यां 'शमो नाम्न्यः' इति सूत्रेण परत्वात् / इति) शः // 137 / /