________________ 166 ] . श्रीसिद्धहेमशब्दानुशासन [भ०५ पा० 1 सृ०४४-५० आत्मनो मध्ये विनेतव्यः, कोऽर्थः ? प्रापयितव्य / / ते कृत्याः // 5 // 1 // 47 // इति विनीयः, कल्कस्त्रिफलादिचूर्णम् // 43 // म० वृ०-ते="ध्यण तव्य अनीय य क्यप्" पदाऽ-स्वैरि-बाह्या पक्ष्ये ग्रहः // 5 // 1 // 44 // इति पञ्चप्रत्ययाः कृत्यसंज्ञाः स्युः / कृत्यप्रदेशाः म० वृ०-पदाद्यर्थेषु ग्रहः 'क्यप्' स्यात् / घ्य- 'तत्साप्यानाप्य०' (3 / 3 / 21) इत्यादयः / / 47|| णोऽपवादः। 'प्रगृह्यं पदम् , . यत्स्वरेण न सन्धीयते, यथा- 'अग्नी इति' / 'अवगृह्यं पदम् / 'अस्वै ___ अव०-कृत्यप्रत्ययाः पश्चापि प्रायः कर्मभावे एव भ.............. (वन्ति, "तत्साप्यानाप्यात् कर्मरिणि,-गृह्याः कामिनः रागादिपरवशा इत्यर्थः / भावे कृत्यक्त-)खलाश्च" इति वचनात् ; बहुमिबाह्यायाम् ,-- नगरगृह्या सेना, बाह्येत्यर्थः / पक्ष्ये, ति वचनात् अन्यत्रापि कारके भवतीत्यर्थः / / 47 // त्वद्गृह्यः, 'गुणगृह्या वचने विपश्चितः'; तत्पक्षाश्रिता इत्यर्थः / एष्विति किम् ? ग्राह्यं वचः // 14 // णक-तृचौ // 5 / 1 / 48 // अव०--विभक्त्यन्तं पदम्। अस्वैरी परवशः। ___म० वृ०-धातोः परौ ‘णकतृचौ प्रत्ययौ' स्या: . ताम् / कृत्त्वात्कर्तरि भवतः / णकारो वृद्धयर्थः / बाह्या बहिर्भवा / “पक्ष्यो वर्यः सम्बन्धिजनः / "प्रगृह्यते विशेषेण ज्ञायते तत् प्रगृह्यं पदम्। 'तथा पाठकः, पठिता // 48 // अवगृह्यते नानावयवसात् क्रियते तत् अत्रगृह्यं अच् / / 5 / 1149 // पदम् , यथा पचतीति पदे पच् , शव , तिव इत्यव- म० वृ०-'धातोरच्' स्यात् , कर्तरि / करः, यवाः / तथा अस्वैरिणि,- गृह्यन्ते=ज्ञायन्ते परतन्त्र पठः॥४९॥ तया परवशतया वा इति गृह्याः कामिनः / तथा बाह्या (इति) स्त्रीलिङ्गनिर्देशो लिङ्गान्तरेऽनभि लिहादिभ्यः / / 5 / 1 // 50 // धानख्यापनार्थः / अथ पक्ष,-- तव सम्बन्धी गृह्य म० वृ०-'लिहादिधातुभ्योऽच्' स्यात्। 'पृथइति वाक्यम् , त्वद्गृह्यः // 44|| ग्योगो बाधकबाधनार्थः / लेहः, शेषः, उमेघः, सेवः, भृगोऽसंज्ञायाम् // 5 // 1 // 45 // देवः, देहः, दर्शः, एषु नाम्युपान्त्यलक्षणं कं दृशेस्तु म० वृ०--भृगोऽसंज्ञायां 'क्यप्' स्यात् / वा शं बाधते / “पारापतः, कद्वदः, कन्यावरः, रघूभृत्यः / असंज्ञायामिति किम् ? भार्यो नाम क्षत्रियः द्वहः; एष्वणं बाधते / बहुवचनमाकृतिगणार्थम् // 50 // // 45 // ' अव०--भ्रियते इति भृत्यः, पोष्य इत्यर्थः / 45 / अव०-'पूर्वेण सिद्धेऽस्यारम्भादित्यर्थः / उत्स र्गतः सर्वत्राच् , तस्य बाधको नाम्युपान्त्योक्तः कप्रसमो वा // 5 // 1 // 46 // त्ययः शप्रत्ययो वा; तस्यापि 'लिहादिभ्य' इदं सूत्रं म० वृ०-सम्पूर्वाद् भृगो ‘वा क्यप्' स्यात् / बाधनं ज्ञेयम् / उमिहं सेचने, मेहतीति मेघः, लिसम्भृत्यः, सम्भायः // 46 // हादिभ्योऽच् , 'न्य कूदमेघादयः' (4 / 1 / 12) इति परेणासंधीयमानस्य पदस्य प्रगृह्यमिति संज्ञा विहिता / * किराते भारविकविप्रयोगोऽयम् / सम्पूर्णश्लोक एवम् इष्टमिष्टगुणाय रोचतां, रुचिरार्था भवतेऽपि भारती। ननु वक्तृविशेषनिःस्पृहा, गुणग्राह्या वचने विपश्चितः / / * स्त्रियामेवास्य प्रयोगो भवति नल्लिज़ादावित्यर्थः।