________________ 156 ] श्रीसिद्धहेमशब्दानुशासनं [अ० 4 पा० 4 सू० 119-122 शिष्यतेऽनेनेति शास्त्रम् , त्रट , / अङ-व्यञ्जन इति लोपः, 'वोः प्वय'० इति यो लुप्यते, (द्विवचनकिम् ? शासति, [अन्ति] शशासुः // 118 / / बहुवचनयोरनुक्रमेण) कण्डुवौ, कण्डुवः; (अनुकौ // 4 / 4 / 119 / / क्रमेण) औ, जस् , 'धातोरिवर्णो'० (२।१।५०।इति) म० ०-शास आसस्थाने 'काविस्' स्यात् / उव् / 'लूनः, पूनः; लूनमिच्छति पूनमिच्छतिमित्रशीः, आर्यशीः // 119 // क्यन् , लूनीयतीति पूनीयतीति विप् , 'अतः' (४।३।८।इति) अलोपः, 'य्वोः प्वय'० इत्यनेन यो आङः // 4 / 4 / 120 // लुप्यते, (ततः) इसि, डस् वा; 'क्तादेशोऽषि' (2 / 1 / म० वृ०-आङः परस्य शास आस्स्थाने | 61) इत्यनेन क्तस्य नत्वमसत् , असत्त्वात तीरू'कावेव इस्' स्यात् / 'आशीः, आशिषः / पूर्वेण पत्वं ज्ञातव्यम् , ततः 'खितिखीती'० (1 / 4 / 36 / सिद्धे नियमार्थो योगः, तेन आयुराशास्ते // 120|| इति ) उरादेशः // 121 / / अव०-१आशासनमाशीः, 'ऋत्सम्पदादिभ्यः कृतः कीर्तिः // 4 / 4 / 122 // .. कि ' (५।३।११४।इति विप् ) / अत्र न इस् , म० वृ०-कृतण इत्यस्य 'कीर्त आदेशः' एवमाशास्महे // 120 // स्यात् , अव्यञ्जने / कीर्तयति, कीर्तिः / इकारावोः प्वयव्यञ्जने लुक् // 4 / 4121 / / न्तनिर्देशो मङ्गलार्थः // 122 / / ग्रन्थश्लोक 24 / एव म. वृ०-पौ यकारवर्जव्यञ्जनादौ च प्रत्यये माख्यातसर्वाग्रम् 1311 / 'य्व् इत्येतयो क्' स्यात् / कोपयति' / अव्यअने,- उतम् , देदिवः, कण्डूः, लोलूः, [बोभूः] अव०-'कृतण संशब्दने' इत्यस्य / ननु "लून्युः, पून्युः / यवर्जनं किम् ? सेव्यते / व्य- चुरादों कीर्तण इति पठ्यताम् ; किमनेन “कृतः अन इति किम् ? देविता ||121 // कीर्तिः" सूत्रेण ? इत्याह- ऋकारः श्रवणार्थः, [? अव०-सूत्रे पुग्रहणमप्रत्ययार्थम् , कोऽर्थः ? कृत ऋदुपदेशोऽचीकृतदित्यत्र ऋकारश्रवणार्थः] यतः प्रत्ययसम्बन्धी पुर्न गृह्यते। 'नोपयति, एवं क्षमाप- 'ऋवर्णस्य' (4 / 2 / 37) इति सूत्रे वर्णग्रहणसामयति, अत्र 'अतिरीब्ली'० (4 / 2 / 21) इति पोऽन्तः। थात् की.देशो बाध्यते, 'ऋवर्णस्य' इत्यस्यार्थः,२'ऊतम्' इत्यत्र 'ऊयैङ तन्तुसन्ताने' (इति) ऊय् , | धातोरुपान्त्यस्य ऋवर्णस्य ङारे णौ ऋकारो वा क्तः / 3 देदिवः,' दिवूच क्रीडायाम्' (इति) दिव् , | भवति / अवीवृतत् अववर्त्तत् ; , अचीकृतत् , अचिभृशं पुनः पुनर्वा दीव्यावः- यङ, 'बहुलं लुप्' (3 / 4 / कीर्त्तत् / वचनसामर्थ्यात् कीादेशो बाध्यते इति १४ाइति यढो लुप् ), वर्तमानावस् / कण्डूमि- 'ऋवर्णस्येति सूत्रे उक्तम् / यदि कीर्त्त आदेशोऽच्छतीति कण्डूयति, क्यन , कण्डूयतीति किप, भविष्यत तदा 'अचीकृतत्' इति न सिद्धय त / अथवा कण्डूयनं कण्डूः, 'क्रुत्सम्पदा'० (5 / 3 / 114 / 'अचीकृतत्' इत्यसिद्धौ ‘ऋवर्णस्य' इत्यस्य निष्फल: इति ) किप , 'अतः' (4 / 3 / 82) इत्यनेन अकार- | प्रयासः / / 122 / अत्र सूत्रे अवचूरिश्लोक 482 / // इत्याचार्यश्रीहेमचन्द्रविरचिते मध्यमवृत्त्यवचूरिसंवलिते सिद्धहेमशब्दानुशासने चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः // / इति चतुर्थोऽऽध्यायः समाप्तः। // श्री // श्री // शुभं भवतु //