________________ गेलुंगविधानम् / मध्यमवृत्त्यवचूरिसंवलितम् / [121 “परो निन्दहिंसक्तिश०' (5 / 2 / 68) इत्यनेन ‘णकः' / अव० लघोर्यपी'-ति सूत्रे वचनसामर्थ्यादेकेन स्यात् / / 8 / / वर्णेन व्यवधानमाश्रीयते, (तेन) प्रशमः परतो णेः 'सेटक्तयोः // 4 / 3 / 84 // स्थाने 'अय्' सिद्धः // 86 // म० वृ०-सेटोः क्तयोः परतो ‘णेलुक् 'स्यात् / वाऽऽप्नोः // 4 / 3 / 87 // कारितः, कारितवान् ; गणितः // 84 // म० वृ०-आप्नोतेः परस्य णेर्यपि परे 'अय् वा' प्रव०-'सेटतयोरिति सूत्रे सेडिति किमर्थम् ? स्यात् / प्रापय्य, प्राप्य / इनुनिर्देशादिङादेशस्यापेः न 'अय',-अध्याप्य गतः // 8 // इटि कृते एव लोपो यथा स्यात् ,- शाकितः, शाकितवान् ; अन्यथाऽत्र 'एकस्वरादनुस्वारेतः' (4 / 4 / 56) अव०-१ङ्क अध्ययने (इति) अधिपूर्वः (इ), इति सूत्रेण एकस्वरत्वात् 'इट् न' स्यात् / / 84 // अधीयानं प्रयुक्त (इति) 'प्रयोक्त०' (3 / 4 / 20 / आमन्ताऽऽल्वाऽऽय्येत्नावय / / 4 / 3 / 85 / / / इति) णिग् , 'णौ क्रीजीङः' (4 / 2 / 10) इत्यनेन म० वृ०-आम्-अन्त-आलु-आय्य--इल्नुप्रत्ययेषु इकारस्य आकारः, 'अतिरीली०' (4 / 2 / 21) इति पोऽन्तः, इति आप् लाक्षणिकः // 87 // परेषु ‘णेरयादेशः' स्यात् / लुकोऽपवादः / कारयाञ्च ... मेडो वा मित् // 4 / 3 / 88 // कार, (गण्डयन्तः)२ मण्डयन्तः, (गृहयालुः) स्पृहयालुः, स्पृहयाय्यः, महयाय्यः, स्तनयित्नुः / / 5 / / म०वृ०-मेडो यपि 'मिदादेशो वा' स्यात् / अपमित्य, अपमाय याचते // 8 // अव०-१ 'गडु वदनैकदेशे' २'मडुण् भूषायाम्' 'उदितः स्वरान्नोऽन्तः' (4 / 4 / 98) इनि गण्ड् मण्ड् ; प्रव०-ॐअपमातुं याचते (इति) “निमील्या'गण्डयतात् , मण्डयतात् इत्याशास्यमानः' इति दिमेडस्तुल्यकत के" (5 / 4 / 46) इति सूत्रेण क्त्वावाक्ये 'तृजिभूवदिवहिवसिसासादिसाधिमदिगडि- प्रत्ययः / 'मे प्रतिदाने' इति मेङ धातुः // 8 // गण्डिमण्डिनन्दिरेविभ्यः' (उणा०२२१) इत्युणादि क्षेः क्षी // 4 / 3 / 89 // सूत्रेण अन्तप्रत्ययः / गृह्णाति स्पृहयति इत्येवं 'शीलः (इति) 'शीङ -श्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृ म० वृ०-क्षेर्यपि 'क्षीः' स्यात् / प्रक्षीय // 89 // हेरालुः' (५।२।३७।इत्यालुः) / स्पृह, 'महण् पूजायम् अव०-'क्षिं क्षये' इत्यस्य निरनुबन्धस्य क्षी आ(इति) मह अदन्तः, स्पृह्यन्ते मह्यन्ते देवता गुरवोऽ देशः, सानुबन्धस्य 'क्षिषश् हिंसायाम्'इत्यस्य न क्षी, स्मिन् (इति) 'श्रुदक्षिगृहिस्पृहिमहेराय्यः' (उ०३७३) सानुबन्धत्वात् / / 89 // इत्युणादिसूत्रेण आय्यप्रत्ययः / 'स्तन धन ध्वन क्षय्य-जय्यौ शक्तौ // 4 / 3 / 90 // चन स्वन वन शब्दे' (इति) स्तन् , णिग्, 'हृषिपुषिघुषिगदमदिनन्दिगडिमण्डिजनिस्तनिभ्योणेरि- म० वृ०-क्षि जि इत्येतयोः शक्तौ गम्यमानुः' (उ०७९७) इत्यनेन उणादिना इनुप्रत्ययः / / 85 / / नायां 'यप्रत्ययेऽय्' 1 निपात्यते / क्षय्यो व्याधिः, लघोपि // 4 / 3 / 86 // 3 क्षय्यं बटुना; 4 जय्यः शत्रुः, 5 जय्यं राज्ञा / शताविति किम् ? अर्हे-क्षेयम् , 6 जेयम् 7 // 9 // म० वृ०-लघोः परस्य णेर्यपि परे 'अय्' स्यात् / प्रशमय्य, प्रबेभिदय्य, प्रगणय्य / लघोरिति प्रव०-१'अय' इत्यन्तादेशः। 2 क्षेतं शक्यः , * किम् ? प्रतिपाद्य / / 86 / / 'य एचातः' (5 / 1 / 28) / शक्यं क्षितुम् , (? क्षेतुम्) / * प्रतिदातुमित्यर्थः।